SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ सूरियाभो १०३ तओ णं सरिसयाणं सरित्तयाणं सरिव्वयाणं सरिसलावण्ण-रूव-जोव्वण-गुणोववेयाणं एगाभरण-वसणगहियणिज्जोयाणं दुहओ संवेल्लियग्गणियत्थाणं 'आविद्धतिलयामेलाणं पिणद्धगेवेज्जकंचयाणं" उप्पीलिय-चित्तपट्ट-परियर-सफेणकावत्तरइय-संगय-पलंब-वत्थंतचित्त-चिल्ललग-नियंसणाणं एगावलि-कंठरइय-सोभंत-वच्छ-परिहत्थ-भूसणाणं अट्ठसयं नट्टसज्जाणं देवकुमाराणं णिग्गच्छइ ॥ ७०. तयणंतरं च णं नानामणि' 'कणगरयणविमल-महरिह-निउण-ओविय-मिसिमिसेतविरचियमहाभरण-कडग-तुडियवरभूसणुज्जलं° पीवरं पलंबं वाम भुयं पसारेति । - तओ णं सरिसियाणं' सरित्तयाण सरिव्वतीणं सरिसलावण्ण-रूव-जोव्वण-गुणोववेयाणं एगाभरण-वसणगहियणिज्जोईणं दुहओ संवेल्लियग्गणियत्थीणं आविद्धतिलयामेलीणं पिणद्धगेवेज्जकंचुईणं नानामणि-कणग'-रयण-भूसण-विराइयंगमंगीणं चंदाणणाणं चंदद्धसमनिलाडाणं चंदाहियसोमदंसणाणं उक्का इव उज्जोवेमाणीणं सिंगारागारचारुवेसाणं संगयागय-हसिय-भणिय-चिट्ठिय-विलासललिय-संलावनिउणजुत्तोवयारकुसलाणं गहियाउज्जाणं अट्ठसयं नट्टसज्जाणं देवकुमारीणं णिग्गच्छइ ।। ७१. तए णं से सूरियाभे देवे 'अट्ठसयं संखाणं विउव्वइ, अट्ठसयं संखवायाणं विउव्वइ, अट्ठसयं सिंगाणं विउव्वइ, अट्ठसयं सिंगवायाणं विउव्वइ, अट्ठसयं संखियाणं विउव्वइ, अट्ठसयं संखियवायाणं विउव्वइ", अट्ठसयं खरमुहीणं विउव्वइ, अट्ठसयं खरमुहिवायाणं विउव्वइ, अट्ठसयं पेयाणं विउव्वइ, अट्ठसयं पेयावायगाणं विउव्वइ, अट्ठसयं पिरिपिरियाणं विउव्वइ, अट्ठसयं पिरिपिरियावायगाणं विउव्वई', एवमाइयाई एगणपण्णं आउज्जविहाणाइं विउव्वइ, विउव्वित्ता तए णं ते बहवे देवकुमारा य देवकुमारीयाओ य सद्दावेति ।। ७२. तए णं ते बहवे देवकुमारा य देवकुमारीओ य सूरियाभेणं देवेणं सद्दाविया समाणा हट्ट तुट्ठ-चित्तमाणंदिया पीइमणा परमसोमण स्सिया हरिसवस-विसप्पमाणहियया जेणेव सूरियाभे देवे तेणेव उवागच्छंति, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं 'दसणहं सिरसावत्तं मत्थए अंजलि कटु जएणं विजएणं वद्धावेंति, वद्धावेत्ता एवं वयासी-संदिसंतु णं देवाणुप्पिया ! जं अम्हेहिं कायव्वं ।। ७३. तए णं से सूरियाभे देवे ते बहवे देवकुमारा य देवकुमारीओ य एवं वयासीगच्छह णं तुब्भे देवाणुप्पिया ! समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेह, १. X (वृ)। ६. अतः परं वृत्तौ अन्येषां आतोद्यानां नामान्यपि २. तयाणंतरं (क, ख, ग, घ, च, छ) । उल्लिखितानि सन्ति द्रष्टव्यानि वत्तिपत्राणि ३. सं० पा०-नानामणि जाव पीवरं । १२६-१२८ । ७७ सूत्रे शेषातोद्यानां नामानि ४. सरिसयाणं (क, ख, ग, वृ)। साक्षाल्लिखितानि सन्ति । ५. 'मेलाणं (छ)। १०. एवमातियाणं (क, ख, ग, घ, छ); एवमाति६. ४ (क, ख, ग, घ, च) । याणि (च)। ७. x (ख, ग, घ)। ११. सं० पा०-हट्ट जाव जेणेव । ८. परिपरियाणं (च, छ) । १२. सं० पा०-करयलपरिग्गहियं जाव वद्धावेत्ता । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy