________________
१०२
रायपसेणइयं
भावे जाणह सव्वे भावे पासह" । जाणंति णं देवाणुप्पिया ! मम पुव्विं वा पच्छा वा ममेयरूवं दिव्वं देविड्ढि दिव्वं देवजुइं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णागयं ति, तं इच्छामि णं देवाणुप्पियाणं भत्तिपुव्वर्ग गोयमातियाणं समणाणं निग्गंथाणं दिव्वं देविडिढ दिव्वं देवजुइं दिव्वं देवाणुभावं दिव्वं बत्तीसतिवद्धं नट्टविहिं उवदंसित्तए॥
६४. तए णं समणे भगवं महावीरे सूरियाभेणं देवेणं एवं वुत्ते समाणे सूरियाभस्स देवस्स एयमलृ णो आढाइ णो परियाणइ तुसिणीए संचिट्ठति ।।
६५. तए णं से सूरियाभे देवे समणं भगवं महावीरं दोच्चं पि तच्चं पि एवं वयासीतुब्भे णं भंते! सव्वं जाणह' 'सव्वं पासह, सव्वओ जाणह सव्वओ पासह, सव्वं कालं जाणह सव्वं कालं पासह, सव्वे भावे जाणह सव्वे भावे पासह । जाणंति णं देवाणुप्पिया ! मम पुवि वा पच्छा वा ममेयरूवं दिव्वं देविडिढं दिव्वं देवजुइं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णागयं ति, तं इच्छामि णं देवाणुप्पियाणं भत्तिपुव्वगं गोयमातियाणं समणाणं निग्गंथाणं दिव्वं देविडिढं दिव्वं देवजडं दिव्वं देवाणभावं दिव्वं बत्तीस तिबद्धं नटविहिं० उवदंसित्तएत्ति कटु समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेत्ता वंदति नमसति, वंदित्ता नमंसित्ता उत्तरपुरत्थिमं दिसीभागं अवक्कमति, अवक्कमित्ता वेउव्वियसमुग्घाएणं समोहण्णइ', समोहणित्ता संखेज्जाइं जोयणाइं दंडं निसिरति', 'तं जहा-रयणाणं वइराणं वेरुलियाणं लोहियक्खाणं मसारगल्लाणं हंसगब्भाणं पुलगाणं सोगंधियाणं जोईरसाणं अंजणाणं अंजणपुलगाणं रययाणं जायरूवाणं अंकाणं फलिहाणं रिट्ठाणं अहावायरे पोग्गले परिसाडेति, परिसाडेत्ता अहासुहुमे पोग्गले परियाएइ परियाइत्ता दोच्चं पि वेउव्वियसमुग्धाएणं समोहण्णति, समोहणित्ता वहुसमरमणिज्जं भूमिभाग विउव्वति, से जहानामए-आलिंगपुक्खरेइ वा जाव" मणीणं फासो ॥
६६. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभागे पिच्छाघरमंडवं विउव्वति-अणेगखंभसयसन्निविट्ठ वण्णओ अंतो बहुसमरमणिज्जं भूमिभागं उल्लोयं अक्खाडगं च मणिपेढियं च विउव्वति ॥
६७. तीसे णं मणिपेढियाए उरि सीहासणं सपरिवारं जाव" दामा चिट्ठति ।।
६८. तए णं से सूरियाभे देवे समणस्स भगवतो महावीरस्स आलोए पणामं करेति, करेत्ता अणुजाणउ मे भगवंति कटु सीहासणवरगए तित्थयराभिमुहे सण्णिसण्णे ।।
६६. तए णं से सूरियाभे देवे तप्पढमयाए नाणामणिकणगरयणविमल-महरिह'निउण-ओविय-मिसिमिसेतविरचियमहाभरण-कडग-तुडियवरभूसणुज्जलं पीवरं पलंबं दाहिणं भुयं पसारेति।
१. ४ (क, ख, ग, च, छ) । २. सं० पा०-जाणह जाव उवदंसित्तए । ३. समोहणइ (क, ख, ग, च, छ)। ४. सं० पा०-निसिरति अहाबायरे अहासुहमे
दोच्चपि वेउब्वियसमग्घाएणं जाव बहुसम। ५. राय० सू० २४-३१ ।
६. राय० सू० ३२-३६ । ७. राय० सू० ३७-४४ । ८. निउणोविय (क, ख, ग); निउणोवचिय
(घ, च)। ६. कणग (क, ख, ग, घ, च)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org