SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ चंद्रपण्णत्ती हस्तलिखित वृत्ति पत्र ५ पत्र ५ पत्र ५ पत्र ५ पत्र ६ उवंगा १।१४१ २।१३ दसाओ १०१२ १०।१४-१६ दसा. हस्त. वृत्ति वृत्ति पत्र ११ औपपातिकग्रन्थप्रसिद्धः समस्तोपि वर्णको द्रष्टव्यः स च ग्रन्थगौरवभयान्नलिख्यते केवलं तत एवोपपातिका दवसेयः औपपातिकग्रन्थोक्तो वेदितव्यः तस्य राज्ञस्तस्याश्च देव्या औपपातिक ग्रन्थोक्तो वर्णकोऽभिधातव्यः समवसरणवर्णनं च भगवत औपपातिक ग्रन्थादव सेयम् " बहवे उग्गा भोगा" इत्याद्योपपातिक ग्रन्थोक्तं सर्वमवसेयम् जहा दढपणो जहा दढपइण्णो 2 सू० ३२ सू० ३३ सू० ३६ सू० ४० रावणओ एवं जहा ओववातिए जाव चेल्लणाए सकोरेंट मल्लदामेणं छत्तेणं धरिज्जमाणेणं उववाइयगमेणं नेयव्वं जाव पज्जु वासइ द० ५५ ह०वृ० पत्र द० ५।६ वृ० पत्र ११ द० १०।२ ह०वृ० पत्र २५ " तस्य वर्णको यथा औपपातिकनाम्नि ग्रन्थेऽभिहितस्तथा" Jain Education International पपातिकग्रन्थप्रतिपादितः समस्तोपि वर्णको वाच्यः स चेह ग्रंथगौरवभयान्न लिख्यते केवलं तत एवोपपातिकादवसेयः । दसा. ५|४ ११ चैत्यवर्णको भणितव्यः सोप्यौपपातिकग्रन्थादवसेयः औपपातिकोक्तं पाठसिद्धं सर्वमवसेयं........ द० १०१२ ह०वृ० पत्र २५ विस्तरव्याख्या तूपपातिकानुसारेण वाच्या द० १०/३ ह०वृ० पत्र २५ आदिकरः यावत्करणात् " • समस्तो औपपातिकग्रन्थप्रसिद्धो ....... केवलमोपपातिकग्रंथादवसेयः -- द० १०।६ ह०वृ० पत्र २६ जावत्ति यावत्करणात् जणवू हेइ वा उग्गा भोगा - इत्याद्योपपातिकग्रन्थोक्तम् — द० १०।१४- १६ ह०वृ०पत्र २८ उववातियगमेणीति औपपातिकग्रंथो क्तकौणिक वंदन गमन प्रकारेणायमपि निर्गतः द० १० २१ ह०वृ० पत्र २६ इहावसरे धर्म्मकथा औपपातिकोक्ता भणितव्या अन्य आगमों में ओवाइयं के सूत्र : ओवाइयं भगवई २५।५५६-५६३ २५।५६४-५६८ २५।५७६-५७६ २५५८२-५६८ राय० जंबु ० For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy