SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ "एवं जहा उववाइए तहा भाणियव्वं" इति एवं यथा औपपातिके ग्रन्थे तथा वक्तव्यम् । तच्च एवं पृ० २८८ इत्यादिरूपा धर्मकथाऔपपातिकग्रन्थादवसेया जंबुद्दीवपण्णत्ती २०६५ एवं जाव णिग्गच्छइ जहा ओक्वाइए जाव आउल बोलबहलं २।८३ एवं जहा ओववाइए सच्चेव अणगारवष्णओ जाव उड्ढे जाण ३११७८ एवं ओववाइयगमेणं जाव तस्स जंबुद्दीवपण्णत्ती वृत्ति शा० वृ० पत्र १४ "वष्णओं" त्ति ऋद्धस्तिमितसमृद्धा इत्यादि औपपातिकोपाङ्गप्रसिद्धः समस्तोपि वर्णको द्रष्टव्य: चिरातीत मित्यादिवर्ग कस्तत्परिक्षेपि वनखण्डवर्णकसहितऔपपातिकतोऽवसेयः 'वष्णओ" त्ति अत्र राज्ञा "मल्याहिमवन्तमहन्ते" त्यादिको राज्ञाश्च "सूकूमालपाणिपाये" त्यादिको वर्णकः प्रथमोपाङ्गप्रसिद्धोऽभिधातव्यः यथा च समवसरणवर्णकं तथौपपातिकग्रन्थादवसेयं "तए णं मिहिलाए णयरीए सिंघाडगे" त्यादिकं "जाव" पंजलिउडा पज्जवासंती" ति पर्यन्तमौपपातिकगतमवगन्तव्यम् ........ एवोपागादवगन्तव्यमिति शा० ३० पत्र १४३ “यथोपपातिके” एवं यथा प्रथमोपाङ्गे ............ निपात:, औपपातिक गमश्चायं शा० ७० पत्र १५४ यथोपपातिके सर्वोऽणगारवर्णकस्तथाऽत्रापि वाच्यः शा. वृ० पत्र १५५ कियद्यावदित्याह-ऊर्ध्वजानुनी येषां ते ऊर्ध्वजानवः ..........."अत्र यावत्पद संग्राह्यः "अप्पेगइया दोमासपरिआया" इत्यादिक: औपपातिकग्रन्थो विस्तर भयान्न लिखित इत्यवसेयम् शा० वृ० पत्र २६४ एवमुक्तक्रमेण औपपातिकगमेन-प्रथमोपाङ्गगतपाठेन तावद् वक्तव्यं यावत्तस्य राज्ञः पुरतो महाश्वाः शा० वृ० पत्र ३२५ वृक्षवर्णनं प्रथमोपाङ्गतो ऽवसेयम् सूरपण्णत्ती वृत्ति पत्र २ यावच्छब्देनौपपातिकग्रन्थ प्रतिपादित: समस्तोपि वर्णक: आइन्नजणसमूहा" इत्या दिको द्रष्टव्यः पत्र २ तस्यापि चैत्यस्य वर्णको वक्तव्यः स चौपपातिकग्रन्थादवसेयः पत्र २ तस्य राज्ञः तस्याश्च देव्या औपपातिकग्रन्थोक्तो वर्णकोऽभिधातव्यः पत्र २ समवसरणवर्णनं च भगवत औपपातिकग्रन्थादवसेयम् पत्र ३ "बहवे उग्गा भोगा" इत्याद्यौपपातिकमन्थोवत्तम पत्र ३ अत्र यावच्छब्दादिदमौपपातिकग्रन्थोक्तं द्रष्टव्यम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy