SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १०० रायपसेणइयं सूरियाभस्स-वंदण-पद ५८. तए णं से सूरियाभे देवे [चउहिं सामाणियसाहस्सीहिं ? ]' चउहिं अग्गमहिसीहि सपरिवाराहिं, तिहिं परिसाहिं, सत्तहिं अणिएहिं, सत्तहिं अणियाहिवईहिं', सोलसहिं आयरक्खदेव-साहस्सीहि अण्णेहि य बहहिं सूरियाभविमाणवासीहिं वेमाणिएहिं देवेहिं देवीहि य सद्धिं संपरिवुडे सव्विड्ढीए जाव' णाइयरवेणं" जेणेव समणे भगवं महावीरे तेणेव उवागच्छति, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेति, करेत्ता वंदति नमसति, वंदित्ता नमसित्ता एवं वयासी--अहण्णं भंते! सूरियाभे देवे देवाणप्पियं वदामि नमसामि' 'सक्कारेमि सम्माणेमि कल्लाणं मंगलं देवयं चेइयं पज्जुवासामि ।। वंदणाणुमोदण-पदं ५६. सूरियाभाइ ! समणे भगवं महावीरे सूरियाभं देवं एवं वयासी-पोराणमेयं सूरियाभा ! 'जीयमेयं सूरियाभा !" किच्चमेयं सूरियाभा ! करणिज्जमेयं सूरियाभा ! आइण्णमेयं सूरियाभा ! अब्भणुण्णायमेयं सूरियाभा ! जण्णं भवणवइ-वाणमंतर-जोइसवेमाणिया देवा अरहते भगवंते वंदंति नमसंति, वंदित्ता नमंसित्ता तओ पच्छा साइं-साई नाम-गोत्ताई साहिति, तं" पोराणमेयं सूरियाभा ! जाव अब्भणुण्णायमेयं सूरियामा ! पज्जुवासणा-पदं ६०. तए णं से सूरियाभे देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ट 'तुद्र-चित्तमाणंदिए पीइमणे परमसोमणस्सिए हरिसवस-विसप्पमाणहियए उढाए उठेति, उठेत्ता समणं भगवं महावीरं वंदति नमसति, वंदित्ता नमंसित्ता नच्चासण्णे नातिदूरे सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जुवासति ।। धम्मदेसणा-पदं ६१. तए णं समणे भगवं महावीरे सूरियाभस्स देवस्स तीसे य महतिमहालियाए 'इसिपरिसाए मुणिपरिसाए जतिपरिसाए विदुपरिसाए देवपरिसाए खत्तियपरिसाए इक्खागपरिसाए कोरव्वपरिसाए अणेगसयाए अणेगवंदाए अणेगसयवंदपरिवाराए परिसाए ओहबले अइवले महब्बले अपरिमियबल-वीरिय-तेय-माहप्प-कतिजुत्ते सारय-णवत्थणिय-महरगंभीरकोंचणिग्घोस-दुंदुभिस्सरे, उरे वित्थडाए कंठे वट्टियाए सिरे समाइण्णाए अगरलाएं' अमम्म१. सप्तमसूत्रानुसारेणात्रैष पाठो युज्यते। ५. सं० पा०-नमंसामि जाव पज्जुवासामि । २. सं० पा०–अग्गमहिसीहिं जाव सोलसहिं । ६. ४ (क, ख, ग, च, छ) । ३. राय० सू० १३ । ७. ४ (क, ख, ग, घ, च, छ)। ४. णाइएणं (क, ख, ग, घ, च)। ८. सं० पा०-हट्ट जाव समणं । ६. रायपसेणइयवृत्तौ आचार्यमलयगिरिणा औपपातिकस्य पाठः समुद्धृतः, स च अभयदेवसुरिव्याख्यातपाठात् किञ्चिद् भिद्यते(ओवाइय वृत्ति पृ० १४७.) (रायपसेणइय वृत्ति पृ० ११६ अगरलयाए अमम्मणाए सव्वक्खरसण्णि पं० बेचरदास द्वारा संपादित) वाइयाए पुण्णरत्ताए सव्वभासाणुगामिणीए अगग्गयाए अमम्मणाए फुडविसयमहरगंभीरसरस्सईए गाहिगाए सव्वक्खरसन्निवाइयाए गिराए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy