SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ &ε सूरिवाभो ५५. तयतरं च णं सूरियाभविमाणवासिणो बहवे वेमाणिया देवा य देवीओ य सव्विड्ढीए जाव' नाइयरवेणं सूरियाभं देवं पुरतो पासतो य मग्गतो य समणुगच्छति ॥ जाणविमाण- पच्चोरहण-पदं ५६. तणं से सूरियाभे देवे तेणं पंचाणीयपरिखित्तेणं वइरामयवट्ट-लट्ठ-संठिय'• सुसिलिट्ट - परिघट्ट- मट्ट- सुपतिट्ठिएणं विसिट्ठेणं अणेगवरपंचवण्णकुडभी-सहस्सपरिमंडियाभिरामेणं वाउद्ध्यविजयवेजयंतीप डागच्छत्तातिच्छत्तक लिएणं तुंगेणं गगणतलमणुलिहंत सिंहरेण जोयणसहस्समूसिएणं महतिमहालतेणं महिदज्झएणं पुरतो कड्ढिज्जमाणेणं चउहिं सामाणि साहस्सीहिं', 'चउहि अग्ग महिसीहिं सपरिवाराहिं, तिहि परिसाहि, सत्तहि अणिएहि सतह अणियाहिवईहिं' सोलसहिं आयरक्खदेव साहस्सीहि अण्णेहि य वहूहि सूरियाभविमाणवासहि माणिएहि देवेहि देवीहि यसद्धि संपरिवुडे सव्विड्ढीए जाव णाइयरवेणं सोधमस्स कप्पस मज्झमज्झेणं तं दिव्वं देविड्ढि दिव्वं देवजुति दिव्वं देवाणुभावं उवदंसेमाणेउवदंसेमाणे 'पडिजागरेमाणे - पडिजागरेमाणे " जेणेव सोहम्मस्स कप्पस्स उत्तरिल्ले णिज्जा मग्गे तेणेव उवागच्छति, जोयणसयसाहस्सिएहि विग्गहेहिं ओवयमाणे वीतिवयमाता उक्किट्ठा 'तुरियाए चवलाए चंडाए जवणाए सिघाए उद्धयाए दिव्वाए देवगईए तिरियमसंखिज्जाणं दीवसमुद्दाणं मज्झमज्झेणं वीतीवयमाणे- वीतीवयमाणे जेणेव 'नंदीसरवरे दीवे" जेणेव दाहिणपुरत्थिमिल्ले रतिकरपव्वए तेणेव उवागच्छइ, उवागच्छित्ता तं दिव्वं देविड्ढि ' 'दिव्वं देवजुति दिव्वं देवाणुभावं पडसाहरेमाणेपडाहरेमाणे परिसंखेवेमाणे- पडिसंखेवेमाणे जेणेव जंबुद्दीवे दीवे जेणेव भार हे वासे जेणेव आमलकप्पा नयरी जेणेव अंबसालवणे चेइए जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तेणं दिव्वेणं जाणविमाणेणं" तिक्खुत्तो आयाहिणं पाहणं करे, करेत्ता" समणस्स भगवओ महावीरस्स उत्तरपुरत्थि मे दिसीभागे" तं दिव्वं जाणविमाणं ईसि चउरंगुलमसंपत्तं धरणितलंसि ठवेई, ठवेत्ता चउहिं अग्गमहिसीहि सपरिवाराहिं, दोहिं अणिएहि य- गंधव्वाणिएण य णट्टाणिएणय सद्धि संपरिवुडे ताओ दिव्वाओ जाणविमाणाओ पुरथिमिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहति ॥ ५७. तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ ताओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पच्चोरुहंति । अवसेसा देवाय देवीओ य ताओ दिव्वाओ जाणविमाणाओ दाहिणिल्लेणं तिसोवाणपडिवणं पच्चोरुहंति || १. राय० सू० १३ । २. सं० पा० - संठिय जाव जोयणसहस्समूसिएणं । ३. सं० पा० - सामाणियसाहस्सीहि जाव सोल सहि । ४. राय ० सू० १३ । ५. उवलालेमाणे उवलालेमाणे ( वृ ) । ६. वयमाणे (क, ख, ग, घ, च) । Jain Education International ७. सं० पा० - उक्किट्ठाए जाव तिरियमसंखिज्जाणं । ८. नन्दीश्वरो द्वीप: ( वृ) । ६. सं० पा० – देविड्ढि जाव दिव्वं । १०. विमाणेणं ( क, ख, ग, घ, च, छ ) । ११. x (क, ख, ग, घ, च) । १२. दिसाभागे (क, ग, च) । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy