________________
रायपसेणइयं
दुरुहित्ता जेणेव सीहासणे तेणेव उवागच्छइ, उवागच्छित्ता सीहासणवरगए पुरत्थाभिमुहे सणसणे ॥
६५
४८. तए णं तस्स सूरियाभस्स देवस्स चत्तारि सामाणियसाहस्सीओ तं दिव्वं जाणविमा अणुपयाहिणीक रेमाणा उत्तरिल्लेणं तिसोवाणपडिरूवएणं दुरुहंति, दुरुहित्ता पत्तेयंपत्तेयं पुव्वत्थेहि भद्दासणेहिं णिसीयंति । अवसेसा देवा य देवीओ य तं दिव्वं जाणविमाणं' 'अणुपयाहिणीकरे माणा दाहिणिल्लेणं तिसोवाणपडिरूवएणं दुरुहंति, दुरुहित्ता पत्तेयंपत्तेयं पुव्वणत्थेहि भद्दासहि निसीयंति ॥
पयाण-सज्जा-पदं
४६. तए णं तस्स सूरियाभस्स देवस्स तं दिव्वं जाणविमाणं दुरुढस्स समाणस्स अट्ठ मगला' पुरतो अहाणुपुव्वीए संपत्थिया, तं जहा -सोत्थिय - सिरिवच्छ'-'णंदियावत्तवद्धमाणग-भद्दासण - कलस-मच्छ'- दप्पणा ॥
५०. तयणंतरं च णं पुण्णकलसभिंगार - दिव्वायवत्तपडागा सचामरा दंसणरइया आलोयदरिसणिज्जा' वाउयविजयवेजयंतीपडागा ऊसिया गगणतलमणुलिहंती पुरतो अहावीए संपत्थिया ।।
५१. तयतरं च णं वेरुलियभिसंतविमलदंडं पलंब कोरंट मल्लदामोवसोभितं चंदमंडलनिभं समुस्सियं विमलमायवत्तं पवरसीहासणं च मणिरयणभत्तिचित्तं सपायपीढं सपाउयाजोयसमा उत्तं" बहुकिंकरामरपरिग्गहियं पुरतो अहाणुपुव्वी संपत्थियं ॥
५२. तयतरं च णं वइरामय- वट्ट - लट्ठ - संठिय-सुसिलिट्ठ परिघट्ट-मट्ठ- सुपतिट्ठिए विसिट्ठे' अणेगवरपंचवण्णकुडभी- सहस्सपरिमंडियाभिरामे' वाउय विजयवे जयंतीपडागच्छत्तातिच्छत्तकलिए तुंगे गगणतलमगुलिहंत सिहरे जोयणसहस्समूसिए महति महालए मझिए पुरतो अहाणुपुव्वीए संपत्थिए ।
५३. तयणंतरं च णं सुरूव" - णेवत्थ- परिकच्छिया सुसज्जा सव्वालंकारभूसिया महया भड-चडगर-पहगरेणं पंच अणीयाहिवइणो पुरतो अहाणुपुव्वीए संपत्थिया ॥
५४. तयणंतरं" च णं बहवे आभियोगिया देवा देवीओ य सएहि सएहि रूवेहि, 'सहि-सएहि, विसेसेहि, सहि-सएहिं विहवेहि, सहि-सएहि णिज्जोएहि, "" सहि-सएहि पुरतो अहाणुपुव्वीए संपत्थिया ॥
१. सं० पा० - जाणविमाणं जाव दाहिणिल्लेणं ।
२. मंगलगा (वृ) ।
३. सं० पा० – सिरिवच्छ जाव दप्पणा ।
४. दिव्वाय छत्तपडागा (ओ० सू० ६४, जं० ३।१७८) ।
५. लोयदरिसणिज्जा (क, ख, ग, घ, च, छ) । ६. तयानंतरं (क, ख, ग, घ, च, छ ) ।
७. समाजया (क, ख, ग, च ) 1
८.
सिट्टो (क, ख, ग ) ; सिट्ठे (घ, च, छ) ।
Jain Education International
C. सहस्सुस्सिए (वृ) ।
१०. सरूव (क, ख, ग, घ, च, छ) । ११. एतत्सूत्रं वृत्तौ नास्ति व्याख्यातम् । १२. जम्बूद्वीपप्रज्ञप्ती (३।१७८) चिह्नाङ्कितपाठस्य स्थाने एतादृश: पाठो विद्यते एवं वेसे हि चिधेहि निओएहि' । अस्य पाठस्य 'वेसे हिं' इति पदं सम्यक् प्रतिभाति । 'विसेसेहि' इति पदस्य कश्चिद् विशिष्टोर्थो नैव ज्ञायते । णेज्जा एहि (क, ख, ग, घ ) 1
For Private & Personal Use Only
www.jainelibrary.org