SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ६७ सूरियाभो त्थमेणं, एत्थ णं सूरियाभस्स देवस्स चउण्हं सामाणियसाहस्सीणं चत्तारि भद्दास साह - सीओ विउव्वइ || ४२. तस्स णं सीहासणस्स पुरत्थिमेणं, एत्थ णं सूरियाभस्स देवस्स चउण्हं अग्गमहिसी सपरिवाराणं चत्तारि भद्दासणसाहस्सीओ विउव्वइ ॥ ४३. तस्स णं सीहासणस्स दाहिणपुरत्थिमेणं, एत्थ णं सूरियाभस्स देवस्स अभितरपरिसाए अट्टहं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ विउव्वइ । एवं - दाहिणेणं मज्झिमपरिसाए दसहं देवसाहस्सीणं दस भद्दा सणसाहस्सीओ विउव्वति । दाहिणपच्चत्थिhi बाहिरपरिसाए बारसहं देवसाहस्सीणं वारस भद्दासणसाहस्सीओ विउव्वति । पच्चत्थिhi सत्तहं अणियाहिवतीणं सत्त भद्दासणे विउव्वति ॥ ४४. तस्स णं सीहासणस्स चउदिसिं, एत्थ णं सूरियाभस्स देवस्स सोलसण्हं आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ विउव्वति, तं जहा - पुरत्थिमेणं चत्तारि साहसीओ, दाहिणेणं चत्तारि साहस्सीओ, पच्चत्थिमेणं चत्तारि साहस्सीओ, उत्तरेणं चत्तारि साहस्सीओ ॥ जाणविमाण- विउठवणस्स निगमण-पदं ४५. तस्स दिव्वस्स जाणविमाणस्स इमेयारूवे वण्णावासे पण्णत्ते से जहानामए - अरुग्गयस्स वा हेमंतयबालियसूरियस्स', खयरिंगालाण वा रति पज्जलियाणं, जवाकुसुमवणस्स' वा केसुयवणस्स वा पारियायवणस्स वा सव्वतो समंता संकुसुमियस्स भवे एयारूवे सिया ? णो इणट्ठे समट्ठे । तस्स णं दिव्वस्स जाणविमाणस्स एत्तो इतराए चेव" "कंततराए चेव पियतराए चेव मणुण्णतराए चेव मणामतराए चेव° वण्णे पण्णत्ते । गंध य फासो य जहा ' मणीणं ॥ ४६. तए गं से आभियोगिए देवे दिव्वं जाणविमाणं विउव्वइ, विउव्वित्ता जेणेव सूरिया देवे तेणेव उवागच्छइ, उवागच्छित्ता सूरियाभं देवं करयलपरिग्गहियं" "दसणहं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजएणं वद्भावेति वद्धावेत्ता तमाणत्तियं पच्चष्पिणति || जाणविमाणारोहण-पदं ४७. तणं से सूरिया देवे आभियोगस्स देवस्स अंतिए एयमट्ठे सोच्चा निसम्म हट्ट" "तु चित्तमाणं दिए पी मणे परमसोमणस्सिए हरिसवस - विसप्पमाण° हियए दिव्वं जिणिदाभिगमणजोगं उत्तरवेउव्वियख्वं विउव्वति, विउव्वित्ता चउहिं अग्गमहिसीहि सपरिवाराहिं, दोहिं अणिएहि, तं जहा - गंधव्वाणिएण य णट्टाणिएण य सद्धि संपरिवुडे तं दिव्वं जाणविमाणं अणुपयाहिणीकरेमाणे पुरत्थिमिल्लेणं तिसोमाणपडिरूवएणं दुरुहति, १. बालसूरियस (छ) । २. जासुमणस्स (क, ख, ग, घ, च) ; जावसुमणस्स (छ) । ३. इणमट्ठे (क, ख, ग, घ, च) । ४. सं० पा० – इट्ठतराए चेव जाव वण्णे । Jain Education International , ५. राय० सू० ३०,३१ । ६. सं० पा० - करयलपरिग्गहियं जाव पच्चप्पि णति । ७. सं० पा० - हट्ट जाव हियए । For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy