________________
६६
रायपसेणइयं
णीय-तूलफासे सुविरइयरयत्ताणे ओयवियखोमदुगुल्लपट्टपडिच्छायणे रत्तंसुअसंवुए सुरम्मे" पासाईए' दरिसणिज्जे अभिरूवे पडिरूवे ॥ ० सीहासणे विजयदूस-विउव्वण-पदं
३८. तस्स णं सीहासणस्स उरिं, एत्थ णं महेगं विजयदूसं विउव्वइ-संखंक -कुंददगरय-अमयमहियफेणपुंजसन्निगासं सव्वरयणामयं अच्छं सह पासादीयं दरिसणिज्जं अभिरूवं पडिरूवं ॥ ० विजयदूसे अंकुस-विउव्वण-पदं __३६. तस्स णं सीहासणस्स उवरि विजयदूसस्स य बहुमज्झदेसभागे, एत्थ णं महं एगं वयरामयं अंकुसं विउव्वति ।। ० अंकुसे मुत्तादाम-विउव्वण-पदं
४०. तम्सि च णं वयरामयंसि अंकुसंसि कुंभिक्कं मुत्तादामं विउव्वति । से णं कुंभिक्के मुत्तादामे अण्णेहिं च उहिं कुंभिक्केहि मुत्तादामेहिं तदद्धच्चत्तपमाणमेत्तेहि सव्वओ समंता संपरिखित्ते । ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरमंडियागा णाणामणिरयणविविहहारद्धहारउवसोभियसमुदया" ईसि अण्णमण्णमसंपत्ता पुव्वावरदाहिणुत्तरागएहिं वाएहिं मंदायं-मंदायं 'एज्जमाणा-एज्जमाणा'५३ पलंबमाणा"-पलबमाणा" पझंझमाणा"-पझंझमाणा उरालेणं मणुण्णणं मणहरेणं कण्णमणणिव्वुतिकरेणं सद्देणं ते पएसे सब्बओ समंता आपूरेमाणा-आपूरेमाणा सिरीए अतीव-अतीव उवसोभेमाणा-उवसोभेमाणा चिट्ठति ॥ ० भद्दासण-विउव्वण-पदं
४१. तए णं से आभिओगिए देवे तस्स सीहासणस्स अवरुत्तरेणं" उत्तरेणं उत्तरपुर१. सुविरइ-रयत्ताणे (रइत्ताणे --- ख, ग, घ) १०. पयरगमंडियागा (ख, ग); पइरमंडियागा
ओयविय (उवचिय---क,च,छ) खोमदुगुल्लपट्ट- (च); x (व)। पडिच्छायणे रत्तंसुअसंवुए (संवुडे – च, छ) ११. समुदाया (वृ)। सुरम्मे आईणगरूयबुरणवणीयतूलफासमउए १२. संपत्ता वाएहिं (घ, च, छ)। (क, ख, ग, घ, च, छ)।
१३. एईज्जमाणाणं २ (क, ख, ग); एइज्जमाणाणं २. पासातीए (क, ख, ग, घ)।
२ (घ); एइज्जमाणं एइज्जमाणं (च); ३. विउव्वंति (व) । एकवचनस्य कर्ता कथं बहु- एयज्जमाणाणं एयज्जमाणाणं (छ) । वचनं क्रियायाम् ।
१४. बलंबमाणा (क, ख, ग)। ४. संख (घ, छ, वृ)।
१५. पलंबमाणाणं (घ)। ५. जीवाजीवाभिगमे (३।४१२) जाव पदेन पूर्णः
१६. पडंकमाणा (क) : पब्भकमाणा (ख,ग,च,छ) । पाठः सूचितोस्ति ।
१७. अतीत (च)। ६, ७. विउव्वंति (व) । एक वचनस्य कर्ता कथं १८. 'अवरुत्तरेणं' अत्र सप्तमी स्थाने ततीया वर्तते ।
स्थानाङ्गसूत्रे वृत्तिकारेण 'दाहिणेणं' 'एतादृशेषु बहुवचनं क्रियायाम् ।
प्रयोगेष णं' वाक्यालंकारत्वेन स्वीकृतम । ८. अद्धकुंभिक्केहिं (क, ख, ग, घ, च, छ) ।
किन्तु अत्र वृत्तिकृता तृतीया सप्तमी ६. पमाणेहिं (क, ख, ग, घ, च, छ)।
विभक्तिरूपेण व्याख्याता।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org