SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सूरियाभो ० पेच्छाघरमंरवे उल्लोय-विउव्वण-पदं ३४. तस्स णं पेच्छाघरमंडवस्स उल्लोयं विउव्वति-पउमलयभत्तिचित्तं' अच्छं' •सण्हं लण्हं घट्ट मळं णीरयं निम्मलं निप्पंक निक्कंकडच्छायं सप्पभं समरीइयं सउज्जोयं पासादीयं दरिसणिज्जं अभिरूवं पडिरूवं ।। ० पेच्छाघरमंडवे अक्खाडग-विउव्वण-पदं ३५. तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए, एत्थ णं महं एगं वइरामयं अक्खाडगं विउव्वति ॥ • अक्खाडए मणिपेढिया-विउव्वण-पदं ३६. तस्स णं अक्खाडयस्स बहुमज्झदेसभागे, एत्थ णं महेगं मणिपेढियं विउव्वतिअट्र जोयणाई आयामविक्खंभेणं, चत्तारि जोयणाई बाहल्लेणं, सव्वमणिमयं अच्छं' 'सण्हं लण्ह घटुं मट्ठ णीरयं निम्मलं निप्पंक निक्कंकडच्छायं सप्पभं समरीइयं सउज्जोयं पासादीयं दरिसणिज्जं अभिरूवं पडिरूवं ।। ० मणिपेढियाए सोहासण-विउव्वण-पदं ३७. तीसे णं मणिपेढियाए उरि, एत्थ णं महेगं सीहासणं विउव्वइ। तस्स णं सीहासणस्स इमेयारूसे वण्णावासे पण्णत्ते-तवणिज्जामया चक्कला, रययामया सीहा, सोवणिया पाया, णाणामणिमयाइं पायसीसगाई, जंबूणयमयाइं गत्ताइ, वइरामया संधी, णाणामणिमए वेच्चे से णं सीहासणे ईहामिय-उसभ-तुरग-नर-मगर-विहग-वालग-किन्नररुरु-सरभ-चमर-कुंजर-वणलय-पउमलयभत्तिचित्ते ससारसारोवचियमणिरयणपायपीढे अत्थरग-मिउमसूरग-णवतयकुसंत-लिव-केसर-पच्चत्थुयाभिरामे' 'आईणग-रूय-बूर-णव१. जीवाजीवाभिगमे (३१३०८) 'पउमलयाभत्ति- एतैः पाठभेदयिते 'लिव्व' इति पाठस्य चित्ता जाव सामलयाभत्तिचित्ता सव्वतवणिज्ज- 'लिच्च' इति रूपे परावर्तनं जातम् । वृत्तिकारैमया' इति पाठो लभ्यते । किन्तु प्रस्तुतसूत्रा- र्यथा यथा पाठो लब्धस्तथा तथा व्याख्यात:दर्शेषु केवलं पद्मलताया एव उल्लेखो विद्यते, नायाधम्मकहाओ (वृत्तिपत्र १७) लिम्बोवृत्तावपि इत्थमेवास्ति - पालताभक्तिचित्रं बालोरभ्रस्योर्णायुक्ताकृत्तिः । जीवाजीवाभिगमे 'जाव पडिरूवमि' ति, यावच्छब्दकरणात् (वृत्तिपत्र २१०) लिच्चानि-नमनशीलानि 'अच्छं सण्ह' मित्यादिविशेषणकदम्बकपरिग्रहः । च केशराणि । रायपसेणइयवृत्ती लिम्बानि २, ३. सं० पा०-अच्छं जाव पडिरूवं । कोमलानि नमनशीलानि च केशराणि मध्ये ४. वच्चे (च)। यस्य मसूरकस्य तत् नवत्वक्कुशान्तलिम्ब५. संसार' (क, ख, ग, च, छ) । केशरम् । रायपसेणइयवृत्तौ कोमलानि, जीवा६. प्रस्तुतसूत्रे अस्य पदस्य द्वौ पाठभेदी लभ्येते जीवाभिगमस्य वृत्तौ नमनशीलानि इति लिक्ख (क); लिव (ख, ग, घ, च, छ)। व्याख्यातमस्ति । अनेन अर्थसादश्यं प्रतीयते । ज्ञाताधर्मकथायां (१।१।१८) अस्य पदस्य लिच्च' इति पदं लिपिकाराणां प्रसादत एवं 'लिव्व' इति पाठभेदो विद्यते। जीवाजीवा- जातमस्ति। भिगमे (३।३११) मूलपाठे 'लिच्च' इति पदं ७. पत्थयाभिरामे (च); पडुत्थयाभिरामे (छ) । विद्यते, पाठान्तरे च 'लिक्ख' इति पदमस्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy