________________
ओवाइयं
१३. से जे इमे गामागर'-•णयर-णिगम-रायहाणि-खेड-कब्बड-दोणमुह-मडब-पट्टणासम-संबाह-सण्णिवेसेसु मणुया भवंति, तं जहा-दगबिइया दगतइया दगसत्तमा दगएक्कारसमा गोयम-गोव्वइय-गिहिधम्म-धम्मचिंतग-अविरुद्ध-विरुद्ध-वडढसावगप्पभितयो । तेसि णं मणुयाणं णो कप्पंति इमाओ नव रसविगईओ आहारेत्तए, तं जहा-खीरं दहिं णवणीयं सप्पि तेल्लं फाणियं महुं मज्जं मंसं। णण्णत्थ' एक्काए सरिसवविगईए । ते णं मणुया अप्पिच्छा "अप्पारंभा अप्पपरिग्गहा अप्पेणं आरंभेणं अप्पेणं समारंभेणं अप्पेणं आरंभसमारंभेणं वित्ति कप्पेमाणा बहुइं वासाइं आउयं पालेंति, पालित्ता कालमासे कालं किच्चा अण्णयरेसु वाणमंतरेसु देवलोएसु देवत्ताए उववत्तारो भवंति । तहिं तेसिं गई, तहिं तेसिं ठिई, तहिं तेसि उववाए पण्णत्ते । तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! चउरासीइवाससहस्साई ठिई पण्णत्ता। अत्थि णं भंते ! तेसिं देवाणं इडढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेइ वा ? हंता अस्थि । ते णं भंते ! देवा परलोगस्स आराहगा ? णो इणठे समठे ॥ जोइसिय-उववाय-पदं ___६४. से जे इमे गंगाकूला' वाणपत्था तावसा भवंति, तं जहा-होत्तिया' पोत्तिया कोत्तिया जण्णई सढई थालई हुंबउट्ठा दंतुक्खलिया उम्मज्जगा सम्मज्जगा निमज्जगा संपक्खाला दक्खिणकूलगा उत्तरकूलगा संखधमगा' कूलधमगा मिगलुद्धगा हत्थितावसा उदंडगा दिसापोक्खिणो वाकवासिणों बिलवासिणो" जलवासिणो रुक्खमूलिया अंबुभक्खिणो वाउभक्खिणो सेवालभक्खिणो मूलाहारा कंदाहारा तयाहारा पत्ताहारा पुप्फाहारा फलाहारा बीयाहारा परिसडिय-कंद-मूल-तय-पत्त-पुप्फ-फलाहारा जलाभिसेयकढिणगाया" आयावणाहि पंचग्गितावेहिं इंगालसोल्लियं कंदुसोल्लियं कट्ठसोल्लियं पिव अप्पाणं करेमाणा बहूई वासाइं परियागं पाउणंति, पाउणित्ता कालमासे कालं किच्चा उक्कोसेणं जोइसिएसु देवेसु देवत्ताए उववत्तारो भवंति । तहिं तेसिं गई, तहिं तेसिं ठिई, तहिं तेसिं उववाए पण्णत्ते । तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! पलिओवमं वाससयसहस्समब्भहियं ठिई पण्णत्ता । अत्थि णं भंते ! तेसिं देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ बा वीरिएइ वा पुरिसक्कारपरक्कमेइ वा ? हंता अस्थि । ते णं भंते ! देवा परलोगस्स आराहगा? णो इणठे समठे ।। १. सं० पा०—गामागर जाव सण्णिवेसेसु । ८. संखधम्मगा (वृ)। २. अण्णत्थ (क)।
६. वाकवासिणो अंबुवासिणो (क, ख, ग); ३. सं० पा०-तं चेव सव्वं णवरं चउरासीइ 'वक्कलवासिणो' त्ति वल्कलवाससः (भ० वाससहस्साई ठिई पण्णत्ता ।
वृत्तिपत्र ५१६)। ४. गंगाकूलक (ख)।
१०. वेलवासिणो (वृपा)। ५. द्रष्टव्यं भगवतीसूत्रं (११।५६) तत् टिप्पणं ११. कढिणगायभूया (क, ख, ग, वृपा)। च।
१२. आयावणेहिं (ग)। ६. वालई (क)।
१३. सं० पा०-पलिओवमं वाससयसहस्समन्भहियं ७. हुंपउट्ठा (क, ख)।
ठिई सेसं तं चेव ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org