________________
ओवाइय-पयरणं
कंद प्पिय-उववाय-पदं
१५. से जे इमे गामागर'-'णयर-णिगम-रायहाणि-खेड-कब्बड-दोणमुह-मडंवपट्टणासम-संबाह-सण्णिवेसेसु पन्वइया समणा भवंति, तं जहा-कंदप्पिया कुक्कुइया मोहरिया गीयरइप्पिया नच्चणसीला । ते णं एएणं विहारेणं विहरमाणा बहूई वासाइं सामण्णपरियागं पाउणंति, पाउणित्ता तस्स ठाणस्स अणालोइयपडिक्कंता' कालमासे कालं किच्चा उक्कोसेणं सोहम्मे कप्पे कंदप्पिएसु देवेसु देवत्ताए उववत्तारो भवंति । तहिं तेसिं गई, "तहिं तेसिं ठिई, तहिं तेसिं उववाए पण्णत्ते । तेसि णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गोयमा ! पलिओवमं वाससयसहस्समब्भहियं ठिई पण्णत्ता। अत्थि णं भंते ! तेसिं देवाणं इड्ढीइ वा जुईइ वा जसेइ वा बलेइ वा वीरिएइ वा पुरिसक्कारपरक्कमेइ वा ? हंता अस्थि । तेणं भंते ! देवा परलोगस्स आराहगा ? णो इणठे समठे । परिवायग-चरिया-पदं
६६. से जे इमे गामागर-*णयर-णिगम-रायहाणि-खेड-कब्बड-दोणमुह-मडंब-पट्टणासमसंवाह-सण्णिवेसेसु परिव्वाया भवंति, तं जहा–संखा जोगी काविला भिउव्वा हंसा परमहंसा बहुउदगा कुलिव्वया कण्हपरिवाया। तत्थ खलु इमे अट्ठ माहणपरिव्वाया भवंति, तं जहा
कंड' य करकंटे य, अंबडे य परासरे। कण्हे दीवायाणे चेव, देवगुत्ते य नारए ॥१॥ तत्थ खलु इमे अट्ठ खत्तिय-परिव्वाया भवंति, तं जहासीलई मसिंहारे, नग्गई भग्गई ति य। विदेहे राया, रामे बले ति य ॥२॥
६७. ते णं परिव्वाया रिउवेद-यजुव्वेद-सामवेद-अहव्वणवेद-इतिहासपंचमाणं निघंटछट्ठाणं संगोवंगाणं सरहस्साणं चउण्हं वेदाणं सारगा पारगा धारगा सडंगवी सठितंतविसारया संखाणे सिक्खाकप्पे वागरणे छंदे निरुत्ते जोइसामयणे अण्णेसु य बहुसु 'बंभण्णएस य सत्थेसु" सुपरिणिट्ठिया यावि होत्था ।।।
८. ते णं परिवाया दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणा पण्णवेमाणा परूवेमाणा विहरंति। जंणं अम्हं किं चि असुई भवइ तंणं उदएण य मट्टियाए य पक्खालियं समाणं सुई भवइ। एवं खलु अम्हे चोक्खा चोक्खायारा सुई सुइसमायारा भवित्ता अभिसेयजलपूयप्पाणो अविग्घेणं सग्गं गमिस्सामो॥
६. तेसि णं परिव्वायाणं णो कप्पइ अगडं वा तलायं वा नई वा वाविं वा पुक्खरिणिं वा दीहियं वा गुंजा लियं वा सरं वा सागरं वा ओगाहित्तए, णण्णत्थ अद्धाणगमणेणं ॥
१००. (तेसि णं परिव्वायाणं ?) णो कप्पइ सगडं वा 'रहं वा जाणं वा जुग्गं वा १. सं० पा.-गामागर जाव सण्णिवेसेसु । ६. कन्ने (क)।। २. अपडिक्कंता (ख)।
७. समंहारे (क); ससिंहारे (ग)। ३. सं० पा०--सेसं तं चेव णवरं पलिओवमं ८. वाचनान्तरे-परिव्वायएसु य नएसु (व)। वाससयसहस्समब्भहियाइं ठिई।
६. सरिसं (वृपा)। ४. सं० पा०-गामागर जाव सण्णिवेसेसु । १०. सं० पा०-सगडं वा जाव संदमाणियं । ५. कुडिव्वया (ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org