SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ समोसरण-पयरणं माया अत्थि पिया अत्थि रिसओ, अत्थि देवा अत्थि देवलोया, अत्थि सिद्धा अत्थि सिद्धी अत्थि परिणिव्वाणे अत्थि परिणिव्वया, अत्थि पाणाइवाए मुसावाए अदत्तादाणे मेहुणे परिग्गहे अत्थि कोहे माणे माया लोभे अत्थि पेज्जे दोसे कलहे अब्भक्खाणे पेसुण्णे परपरिवाए अरइरई मायामोसे मिच्छादसणसल्ले, अत्थि पाणाइवायवेरमणे मुसावायवेरमणे अदत्तादाणवेरमणे मेहणवेरमणे परिग्गहवेरमणे' 'अत्थि कोहविवेगे माणविवेगे मायाविवेगे लोभविवेगे पेज्जविवेगे दोसविवेगे कलहविवेगे अब्भक्खाणविवेगे पेसुण्ण विवेगे परपरिवायविवेगे अरतिरति विवेगे मायामोस विवेगे मिच्छादसणसल्लविवेगे', सव्वं अत्थिभावं अत्थि त्ति वयइ, सव्वं णत्थिभावं णत्थि त्ति वयइ, सुचिण्णा कम्मा सुचिण्णफला भवंति दुचिण्णा कम्मा दुचिण्णफला भवंति फुसइ पुण्णपावे पच्चायंति जीवा सफले कल्लाणपावए । ७२. धम्ममाइक्खइ-इणमेव णिग्गंथे पावयणे सच्चे अणुत्तरे केवलिए' संसुद्धे पडिपुण्णे णेयाउए सल्लकत्तणे सिद्धिमग्गे मुत्तिमग्गे ‘णिज्जाणमग्गे णिव्वाणमग्गे" अवितहमविसंधि' सव्वदुक्खप्पहीणमग्गे। इत्थंठिया' जीवा सिझंति बुज्झंति मुच्चंति परिणिव्वायंति सव्वदुक्खाणमंतं करेंति। एगच्चा पुण एगे भयंतारो' पुव्वकम्मावसेसेणं अण्णय रेसु देवलोएसु देवत्ताए उववत्तारो भवंति–महड्ढिएसु 'महज्जुइएसु महब्ब लेसु महायसेसु° महासोक्खेसु महाणुभागेसु दूरंगइएसु चिरट्ठिइएसु। ते णं तत्थ देवा भवंति महिड्ढिया 'महज्जुइया महब्बला महायसा महासोक्खा महाणुभागा दूरंगइया चिरट्ठिइया हारविराइयवच्छा" 'कडग-तुडिय-थंभियभुया अंगय-कुंडल-मट्ठगंड-कण्णपीढधारी विचित्तहत्थाभरणा विचित्तमाला-मउलि-मउडा कल्लाणगपवरवत्थपरिहिया कल्लाणगपवरमल्लाणलेवणा भासुरवोंदी पलंबवणमालधरा दिव्वेणं वण्णेणं दिव्वेणं गंधेणं दिव्वेणं रूवेणं दिव्वेणं फासेणं दिव्वेणं संघाएणं दिव्वेणं संठाणेणं दिव्वाए इड्ढीए दिव्वाए जुईए दिव्वाए पभाए दिव्वाए छायाए दिव्वाए अच्चीए दिव्वेणं तेएणं दिव्वाए लेसाए दस दिसाओ उज्जोवेमाणा पभासेमाणा कप्पोवगा गतिकल्लाणा आगमेसिभा •पासाईया दरिसणिज्जा अभिरूवा. पडिरूवा॥ ७३. तमाइक्खइ- एवं खलु चउहिं ठाणेहिं जीवा णेरइयत्ताए कम्म पकरेंति, पकरेत्ता णेरइएसु उववज्जंति, तं जहा-महारंभयाए महापरिग्गयाए पंचिदियवहेणं कुणिमाहारेणं । •"एवं खलु चउहि ठाणेहिं जीवा तिरिक्खजोणियत्ताए कम्मं पकरेंति, पकरेत्ता १. सं० पा०-परिग्गहवेरमणे जाव मिच्छादसण- ७. भवंतारो (क) । सल्लविवेगे। ८. सं० पा०-महिड्ढिएसु जाव महासोक्खेसु । २. मिच्छादसणसल्लवेरमणे (ख) । ६. सं० पा०-महिड्ढिया जाव चिरट्टिया। ३. केवलि (ख, ग); केवले (वृ)। १०. सं० पा०-हारविराइयवच्छा जाव पभासे४. णिव्वाणमग्गे णिज्जाणमग्गे (क, ग)। माणा। ५. अवितहमविसंधे (क); अवितहमसंदिद्धे ११. सं० पा०-आगमेसिभद्दा जाव पडिरूवा । (ख)। १२. सं० पा०-एवं एएणं अभिलावेणं तिरिक्ख६. इहट्ठिया (ग, वृ)। जोणिएसु। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy