________________
ओवाइयं
पक्कणीहिं बहलीहिं मरुंडीहिं सबरीहिं पारसीहिं णाणादेसीहि विदेसपरिमंडियाहि' इंगिय-चितिय-पत्थिय-वियाणियाहिं सदेसणेवत्थ-गहियवेसाहिं चेडियाचक्कवाल-वरिसधरकंचुइज्ज-महत्तरवंदपरिक्खित्ताओ अंतेउराओ निग्गच्छंति, निग्गच्छित्ता जेणेव पाडियक्कजाणाइं तेणेव उवागच्छंति, उवागच्छित्ता पाडियक्क-पाडियक्काई जत्ताभिमुहाई जुत्ताई जाणाइं दुरूहंति, दुरूहित्ता णियगपरियालसद्धिं संपरिवुडाओ चंपाए णयरीए मज्झमज्झेणं निग्गच्छंति, निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छंति, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामते छत्तादीए तित्थय राइसेसे पासंति, पासित्ता पाडियक्कपाडियक्काई जाणाइं ठवेंति, ठवेत्ता जाणेहितो पच्चोरुहंति, पच्चोरुहित्ता बहुहिं खुज्जाहिं जाव चेडियाचक्कवाल-वरिसधर-कंचुइज्ज-महत्तरवंदपरिक्खित्ताओ जेणेव समणे भगवं महावीरे तेणेव उवागच्छंति, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छंति । [तं जहा- सचित्ताणं दव्वाणं विओसरणयाए अचित्ताणं दव्वाणं अविओसरणयाए' विणओणयाए गायलट्ठीए चक्खुप्फासे अंजलिपग्गहेणं मणसो एगत्तिभावकरणणं] । समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेंति, करेत्ता वंदंति णमसंति, वंदित्ता णमसित्ता कूणियरायं पुरओ कटु ठिइयाओ चेव सपरिवाराओ अभिमुहाओ विणएणं पंजलिकडाओ पज्जुवासंति ।। धम्मदेसणा-पदं
७१. तए णं समणे भगवं महावीरे कूणियस्स रण्णो भिभसारपुत्तस्स सुभद्दापमुहाण य देवीणं तीसे य महतिमहालियाए इसिपरिसाए मुणिपरिसाए जइपरिसाए देवपरिसाए अणेगसयाए अणेगसयवंदाए अणेगसयवंदपरियालाए' ओहवले अइबले महब्बले अपरिमियबल-वीरिय-तेय-माहप्प-कंतिजुत्ते सारय-णवत्थणिय-महुरगंभीर-कोंचणिग्घोस-दुंदुभिस्सरे उरे वित्थडाए कंठे वट्टियाए सिरे समाइण्णाए अगरलाए" अमम्मणाए 'सुव्वत्तक्खर-सण्णिवाइयाए" पुण्णरत्ताए सव्वभासाणुगामिणीए सरस्सईए जोयणणीहारिणा सरेणं अद्धमागहाए भासाए भासइ-अरिहा धम्म परिकहेइ । तेसिं सव्वेसिं आरियमणारियाणं अगिलाए धम्म आइक्खइ। सावि य णं अद्धमाहगा भासा तेसिं सव्वेसिं आरियमणारियाणं अप्पणो" सभासाए परिणामेणं परिणमइ, तं जहा-अस्थि लोए अत्थि अलोए, अत्थि जीवा अत्थि अजीवा अत्थि बंधे अत्थि मोक्खे अत्थि पूण्णे अत्थि पावे अत्थि आसवे अत्थि संवरे अत्थि वेयणा अत्थि णिज्जरा, अत्थि अरहंता अस्थि चक्कवट्टी अत्थि बलदेवा अत्थि वासुदेवा, अत्थि नरगा अत्थि गेरइया अत्थि तिरिक्खजोणिया अत्थि तिरिक्खजोणिणीओ, अत्थि १. 'विदेसपरिपिडियाहिं' ति वाचनान्तरम् (व)। टिप्पणम् ।। २. पत्थियमणोगय (वृपा)।
८. सव्वक्खरसण्णिवाइयाए (ग); क्वचिदिदं ३. अविमोयणयाए (भ० ६।१४६) ।
विशेषणद्वयम्-'फुडविसयमहुरगंभीरगाहियाए ४. मणस्स (भ० ६।१४६)।
सव्वक्खरसण्णिवाइयाए (व) । ५. कोष्ठकतिपाठो व्याख्यांशः प्रतीयते । ६. अरहा (क)। ६. परिवाराए (क, ख, ग)।
१०. अप्पणो-अप्पणो (ख)। ७. द्रष्टव्यं रायपसेणइयसूत्रस्य ६१ सूत्रस्य पाद
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org