SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ समोसरण-पयरणं ४५ मज्झणं निग्गच्छइ, निग्गच्छित्ता जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ, उवागच्छित्ता समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए तित्थयराइसेसे पासइ, पासित्ता आभिसेक्क हत्थिरयणं ठवेइ, ठवेत्ता आभिसेक्काओ हत्थिरयणाओ पच्चोरुहइ, पच्चोरुहित्ता अवहट्ट पंच रायकउहाइं, तं जहा-खग्गं छत्तं उप्फेसं वाहणाओ वालवीयणयं, जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ, [तं जहा-सचित्ताणं दव्वाणं विओसरणयाए अचित्ताणं दव्वाणं अविओसरणयाए एगसाडिय-उत्तरासंगकरणेणं चक्खुप्फासे अंजलिपग्गहेणं' मणसो एगत्तिभावकरणेणं"] । समणं भगवं महावीरं तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमंसइ, वंदित्ता नमंसित्ता तिविहाए पज्जुवासणाए पज्जुवासइ। [तं जहा-काइयाए वाइयाए माणसियाए। काइयाए-ताव संकुइयग्गहत्थपाए सुस्सूसमाणे णमंसमाणे अभिमुहे विणएणं पंजलिउडे पज्जूवासइ । वाइयाए-जं जं भगवं वागरेइ एवमयं भंते ! तहमयं भंते ! अवितहमेयं भंते ! असंदिद्धमेयं भंते ! इच्छियमयं भंते ! पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! से जहेयं तुब्भे वदह अपडिकलमाण" पज्जुवासइ। माणसियाए-महयासंवेगं जण इत्ता तिव्वधम्माणुरागरत्ते पज्जुवासइ ] ॥ देवी पज्जुवासणा-पदं ७०. तए णं ताओ सुभद्दप्पमुहाओ देवीओ अंतोअंतेउरंसि व्हायाओ" कयबलिकम्माओ कय-कोउय-मंगल°-पायच्छित्ताओ सव्वालंकारविभूसियाओ" बहूहिं खुज्जाहिं चिलाईहिं वामणीहिं वडभीहि बब्बरीहिं पउसियाहिं जोणियाहिं पल्हवियाहि ईसिणियाहिं" थारुइणियाहिं" लासियाहिं लउसियाहिं सिंहलीहिं दमिलीहिं आरवीहिं पुलिंदीहिं उन्विद्धवासरेणुकविलं' नभं करेंते कालागुरु-कुंदुरुक्क तुरुक्क-धूवनिवहेणं जीवलोगमिव वासयंते समंतओखुभियचक्कवालं पउरजणबालवुड्ढपमुइयतुरियपहावियविउलाउल बोलबहुलं नभं करेंते' (व); भगवतीवृतौ (पत्र ४८३) एतद् वाचनान्तरं मूलपाठत्वेन उल्लिखितमस्ति । एतस्मिन् ये ये पाठभेदाः सन्ति ते यथास्थानमुपदर्शिताः। १. वालवीयणियं (क); वालवीयणिज्ज (ख,ग) १०. सं० पा.--ण्हायाओ जाव पायच्छित्ताओ । २. एगसाडिएणं (भ० २।६७) । ११. वाचनान्तरं - 'वाहुयसुभगसोवत्थियवद्धमाण३. 'हत्थिखंधविट्ठभणयाए' त्ति वाचनान्तरम् (वृ) पुस्समाणवजयविजयमंगलसएहिं अभिथुव्व४. मणसा (ग)। माणीओ कप्पाछेयायरियरइयसिरसाओ महया ५. एगत्तिकरणेणं (ख); एगत्तीकरणेणं (भ० गंधद्धणि मुयंतीओ' (व) । २।६७)। कोष्ठकवर्तिपाठो व्याख्यांशः प्रतीयते । १२. वडभियाहिं (व)। ६. पंजलिकडे (ग)। १३. पण्हवियाहिं (ख, ग)। ७. अपडिकूलेमाणे (ग)। १४. ईसिगिणियाहिं (भ० ६।१४४ का पाद८. कोष्ठकतिपाठो व्याख्यांशः प्रतीयते। टिप्पणम्) । ६. धारिणीप्पमुहाओ (वृपा)। १५. चारुणियाहिं (ख); चाराणियाहिं (ग) । १. रेणुमइलं (भ० वृत्तिपत्र ४८३) । २. पवरकुंदुरुक्क (भ० वृत्तिपत्र ४८३) । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy