SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ओवाइयं वासाइं बहुइं वाससयाई 'बहूई वाससहस्साइं" 'बहूई वाससयसहस्साइं"२ अणहसमग्गो हट्ठतुट्ठो परमाउं पालयाहि इट्ठजणसंपरिवुडो चंपाए णयरीए अण्णेसिं च बहणं गामागरणयर-खेड-कब्बड-'दोणमुह-मडंव"-पट्टण-आसम-निगम-संवाह-संणिवेसाणं आहेवच्चं पोरेवच्चं 'सामित्तं भट्टित्तं महत्तरगत्तं आणा-ईसर-सेणावच्चं कारेमाणे पालेमाणे महयाहयनट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-घण-मुइंगपडुप्पवाइयरवेणं विउलाई भोगभोगाई भुंजमाणे विहराहि त्ति कटु जय-जय सदं पउंजति ।। कूणिय-पज्जुवासणा पदं ६६. तए णं से कूणिए राया भिंभसारपुत्ते नयणमालासहस्सेहिं पेच्छिज्जमाणेपेच्छिज्जमाणे हिययमालासहस्सेहिं अभिणंदिज्जमाणे'-अभिणं दिज्जमाणे मणोरहमालासहस्सेहिं विच्छिप्पमाणे-विच्छिप्पमाणे वयणमालासहस्सेहिं अभिथुव्वमाणे-अभिथुव्वमाणे कतिसोहग्गगुणेहि पत्थिज्जमाणे-पत्थिज्जमाणे बहूणं नरनारिसहस्साणं दाहिणहत्थेणं" अंजलिमालासहस्साइं पडिच्छमाणे-पडिच्छमाणे 'मंजुमंजुणा घोसेणं आपडिपुच्छमाणेआपडिपुच्छमाणे" भवणपंतिसहस्साइं समइच्छमाणे-समइच्छमाणे" चंपाए नयरीए मज्झं१. X (ग)। (ख, वृपा); प्रस्तुतसूत्रस्य वाचनान्तरे पर्यु२. ४ (ख)। षणाकल्पे (सूत्र ७५) 'अपडिबुज्झमाणे' तथा ३. मडंबदोणमुह (ग, वृ)। जम्बूद्वीपप्रज्ञप्तौ (३।१८६) 'अपडिबुज्झमाणे' ४. x (ग, वृ)। इति पाठो लभ्यते। ५. भट्टित्तं सामित्तं (व)। ११. X (भ० वृत्तिपत्र ४८३) । ६. उन्नइज्जमाणे (वृपा)। १२. वाचनान्तरे त्वेवं-'तंती-तल-ताल-तुडिय'७. कंतिदिव्वसोहग्गगुणेहिं (क, ख); कंतिरूव- गीयवाइयरवेणं महुरेणं मणहरेणं जयसदुग्धोस___ सोहग्गजोव्वणगुणेहिं (भ० वृत्तिपत्र ४८३)। विसएणं' मंजुमंजुणा घोसेणं अपडिबुज्झमाणे ८. पिच्छिज्जमाणे (क, ग); पेच्छिज्जमाणे 'कंदरगिरिविवरकुहरगिरिवरपासादुद्धघणभवण(ख); पच्छिज्जमाणे (वृ)। देवकुलसिंघाडगतिगचउक्कचच्चरआरामुज्जाण६. अंगुलिमालासहस्सेहि दाइज्जमाणे २ दाहिण- काणणसभापवापदेसदेसभागे" 'पडिसुयासय हत्थेणं बहूणं नरनारिसहस्साणं (भ० वृत्तिपत्र । सहस्ससंकुल' करेंते'' हयहेसियहत्थिगुलगुलाइय४८३)। रहघणघणसद्दमीसएणं महया कलकलरवेण १०. अपडिबुज्झमाणे (क, वृपा); पडिबुज्झमाणे जणस्स ‘महुरेणं पूरयंते सुगंधवरकुसुमचुण्ण१.X(भ० वृत्तिपत्र ४८३) । सभापएस' त्ति (भ० वृत्तिपत्र ४८३) । २. मीसएणं-जयेति शब्दस्य यद् उद्घोषणं तेन ५. पडिसद्द (डिसुआ) (मुद्रितवृत्ति) । मिश्री यः (भ० वृत्तिपत्र ४८३)। ६. पडिसुयासयसहस्ससंकुले करेमाणे (भ० वृत्ति३. अपरिबुज्झमाणे (हस्तलिखितवृत्ति)। पत्र ४८३)। ४. अयं पुनर्दण्डकः क्वचिदन्यथा दृश्यते-'कंदर- ७. सुमहुरेणं पूरेंतोऽबरं समंता (भ० वृत्तिपत्र दरिकूहरविवरगिरिपायारद्धालचरियदारगोउर- ४८३)। पिसायदुवारभवणदेवकुलआरामुज्जाणकाणण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy