SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ समोसरण-पयरणं ६६. तए' णं तस्स कूणियस्स रण्णो भिभसारपुत्तस्स पुरओ महं आसा आसधरा', उभओ पासि णागा णागधरा', पिठो रहसंगेल्लि ॥ ६७. तए णं से कूणिए राया भिभसारपुत्ते अब्भुग्गय भिंगारे पग्गहियतालियंटे' ऊसवियसेयच्छत्ते पवीइयवालवीयणीए' सव्विड्ढीए सव्वजुतीए सव्वबलेणं सव्वसमुदएणं सव्वादरेणं सव्वविभूईए सव्वविभूसाए सव्वसंभमेणं' सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडिय-सद्दसण्णिणाएणं महया इड्ढीए महया जुईए महया बलेणं महया समुदएणं महया वरतुडिय-जमगसमग-प्पवाइएणं संख-पणव-पडह-भेरि-झल्लरि-खरमुहि-हुडुक्क-मुरयमुइंग-दुंदुहि-णिग्घोसणाइयरवेणं चंपाए णयरीए मज्झमज्झेणं निग्गच्छइ । आसीवयण-पदं ६८. तए णं तस्स कूणियस्स रण्णो 'चंपाए णयरीए'' मज्झमज्झेणं निग्गच्छमाणस्स बहवे अत्यत्थिया कामत्थिया भोगत्थिया लाभत्थिया किव्विसिया" कारोडिया कारवाहिया संखिया चक्किया नंगलिया मुहमंगलिया वद्धमाणा पूसमाणया खंडियगणा ताहिं इट्ठाहिं कंताहि पियाहिं मणुण्णाहिं मणामाहि मणाभिरामाहि" हिययगमणिज्जाहिं वग्गूहि जयविजयमंगलसएहिं अणवरयं अभिणंदंता य अभित्थणता य एवं वयासी-जय-जय गंदा ! जय-जय भद्दा ! भदं ते, अजियं जिणाहि जियं पालयाहि, जियमज्झे वसाहि। इंदो इव देवाणं चमरो इव असुराणं धरणो इव नागाणं चंदो इव ताराणं भरहो इव मणुयाणं बहूई १. जम्बुद्वीपप्रज्ञप्तौ (३।१७९) एतत्सूत्रं पूर्व किट्टिसिक स्थाने 'किदिवसिय' त्ति पठ्यते (भ० विद्यते, ततश्च राजवर्णकं सूत्रं वर्तते । इह च वृत्तिपत्र ४८१)। राजवर्णकं सूत्रं पूर्वमस्ति ततश्च 'आसा आस- १२. पूसमाणवा (भ० वृत्तिपत्र ४८१); अतः धरा' एतत्सूत्रमस्ति । जम्बूद्वीपप्रज्ञप्ते: क्रमः परं भगवतीवत्तौ 'खंडियगणा' इति पाठो नास्ति, सम्यक् प्रतिभाति । प्रस्तुतसूत्रे न जाने केन- किन्तु तत्र त्रीणि पाठान्तराणि उल्लिखितानि कारणेन क्रमविपर्ययो जातः । सन्ति-'इज्जिसिया पिडिसिया घंटिय'पि २. आसवरा (क, ख, वृपा)। क्वचिदृश्यते, तत्र च इज्यां-पूजामिच्छन्त्ये३. णागवरा (क, ख, वृपा) । षयन्ति वा ये ते इज्यैषास्त एव स्वाथिके ४. "तालयंटे (ख, ग)। क प्रत्ययविधानाद् इज्यैषिकाः, एवं पिण्डैषिका ५. वीजिणीए (क, ख)। अपि, नवरं पिण्डो---भोजनम्, घाण्टिकास्तु ये ६. सव्वजुत्तीए (क, वृ); सव्वजुईए (ख)। घण्टया चरन्ति तां वा वादयन्ति । ७. क्वचिदिदं पदचतुष्कमधिकं दृश्यते-'पगईहिं १३. मणोभिरामाहि (क); वाचनान्तराधीतमथ नायगेहिं तालायरेहिं सव्वोरोहेहिं' (वृ) । प्रायो वाविशेषणकदम्बकम्-'उरालाहिं कल्ला ८. क्वचिदृश्यते-सव्वपूप्फवत्थगंधमल्लालंकार- णाहिं सिवाहिं धण्णाहिं मंगल्लाहिं सस्सिरियाविक्कसाए' (व)। हिं हिययगमणिज्जाहिं हिययपल्हायणिज्जाहिं ६. मुरव (क, ख, ग)। मियमहरगंभीरगाहिगाहिं (मियमहरगंभीर१० चंप णयरि (ख)। सस्सिरियाहिं' ति क्वचिदृश्यते-भ० ११. 'इढिसिय' ति रूढिगम्याः 'किट्टिसिय' त्ति वृत्तिपत्र ४८२) असइयाहिं अपुणरुत्ताहि' किल्विषिका भाण्डादय इत्यर्थः, क्वचित (वृ)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003554
Book TitleUvangsuttani Part 04 - Ovayiam Raipaseniyam Jivajivabhigame
Original Sutra AuthorN/A
AuthorTulsi Acharya, Mahapragna Acharya
PublisherJain Vishva Bharati
Publication Year1987
Total Pages854
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy