________________
समोस रण-परणं
३५
अब्भट्ठे, अब्भट्ठेत्ता पायपीढाओ पच्चोरुहइ, पच्चोरुहित्ता पाउयाओ ओमुयइ, ओमुइत्ता गाडियं उत्तरासंगं करेइ, करेत्ता आयंते चोक्खे परमसुइभूए अंजलि - मउलियहत्थे तित्थगराभिमुहे सत्तट्ठपयाई अणुगच्छइ, अणुगच्छित्ता वामं जाणुं अंचेइ, अंचेत्ता दाहिणं जाणुं धरणितलंसि साहट्टु तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ, निवेसेत्ता ईसि पच्चण्णमइ, पच्चण्णमित्ता कडग - तुडिय - थंभियाओ भुयाओ पडिसाहरइ, पडिसाहरित्ता करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कट्टु एवं वयासी - णमोत्थूणं अरहंताणं भगवंताणं आइगराणं तित्थगराणं सहसंबुद्धाणं पुरिसोत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीयाण पुरिसवरगंधहत्थीणं अभयदयाणं चक्खुदयाणं मग्गदयाणं सरणदयाणं जीवदयाणं दीवो ताणं सरणं गई पइट्ठा धम्मवरचाउरंतचक्कवट्टीणं अप्पडियवरणाणदंसणधराणं वियट्टछउमाणं जिणाणं जावयाणं तिष्णाणं तारयाणं मुत्ताणं मोयगाणं बुद्धाणं बोयाणं सव्वष्णूणं सव्वदरिसीणं सिवमय लमरुयमणं तमक्खयमव्वाबाहमपुणरावत्तगं सिद्धिगइणामधेज्जं ठाणंसंपत्ताणं । णमोत्थु णं समणस्स भगवओ महावीरस्स आदिगरस्स तित्थगरस्स सहसंबुद्धस्स पुरिसोत्तमस्स पुरिससीहस्स पुरिसवरपुंडरीयस्स पुरिसवरगंधहत्थिस्स अभयदयस्स चक्खुदयस्स मग्गदयस्स सरणदयस्स जीवदयस्स दीवो ताणं सरणं गई पइट्ठा धम्मवरचाउरंतचक्कवट्टिस्स अप्पsिहयवरणाणदंसणधरस्स वियदृछउमस्स जिणस्स जाणयस्स तिण्णस्स तारयस्स मुत्तस्स मोयगस्स बुद्धस्स बोहयस्स सव्वण्णुस्स सव्वदरिसिस्स सिवमयलमरुयमणंतमक्खयमव्वाबाहमपुणरावत्तगं सिद्धिगणामधेज्जं ठाणं संपाविउकामस्स मम धम्मा
रियस धम्मोवदेसगस्स । वंदामि णं भगवंतं तत्थगयं इहगए, पासइ मे भगवं तत्थगए इयं तिकट्टु वंदइणमंसइ, वंदित्ता णमंसित्ता सीहासणवर गए पुरत्थाभिमुहे निसीयइ, णिसीइत्ता तस्स पवित्ति - वाउयस्स अद्धतेरस - सय सहस्साइं पीइदाणं दलयइ, दलइत्ता सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्माणेत्ता पडिविसज्जेइ ||
बलवाउय- निद्देस -पदं
५५. तए णं से कूणिए राया भिभसारपुत्ते बलवाउयं आमंतेइ, आमंतेत्ता एवं वयासीखप्पामेव भो देवाप्पिया ! आभिसेक्कं' हत्थिरयणं पडिकप्पेहि, हय-गय-रह-पवरजोहकलियं च चाउरंगिण सेणं सण्णा हेहि, सुभद्दापमुहाण' य देवीणं वाहिरियाए उवट्ठाण - सालाए 'पाडियक्क - पाडियक्काई" जत्ताभिमुहाई जुत्ताई" जाणाई उवट्ठवेहि, चंप णयरि सभितर बाहिरियं 'आसित्त- सम्मज्जिओवलित्तं सिंघाडग-तिय- चउक्क-चच्चर-चउम्मुहमहापह - पहेसु" आसित - सित्त- सुइ सम्मट्ठ-रत्थंतरावण - वीहियं मंचाइमंचकलियं णाणा
१. अभिसेक्कं ( ख ) ।
२. सुभद्दपमुहाण ( क ) ।
३. पाडेक्कं (वृ) ।
४. जत्तागमणाई (वृ) ।
५. क्वचिद् युग्यानि पठ्यन्ते ( वृ ) ।
६. आसियसमज्जिउवलित्तं
Jain Education International
(क); 'ख, ग’
प्रत्यश्चिन्हाङ्कितः पाठो नोपलभ्यते । 'आसियसमज्जिओवलित्तं' 'सिंघाडगतिय चउक्कचच्चर
वाक्यद्वयं
उम्मुहमहापहपहेसु' इदं च क्वचिन्नोपलभ्यते (वृ) ।
७. सुचिय (क, ख, ग ) ।
For Private & Personal Use Only
www.jainelibrary.org