________________
पढमं अज्झयणं (उक्खित्तणाए)
एयमेयं भंते ! तहमेयं भंते ! अवितहमेयं भंते ! इच्छियमेयं भंते ! पडिच्छियमेयं भंते ! इच्छिय-पडिच्छियमेयं भंते ! से 'जहेयं तुब्भे वयह' । नवरि' देवाणप्पिया! अम्मापियरो प्रापुच्छामि । तो पच्छा मुंडे भवित्ता णं अगाराप्रो अणगारियं पव्वइस्सामि ।
अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि ॥ मेहस्स अम्मापिऊणं निवेदण-पदं १०२. तए णं से मेहे कुमारे समणं भगवं महावीरं वंदइ नमसइ, वंदिता नमंसित्ता
जेणामेव चाउग्घंटे अासरहे तेणामेव उवागच्छइ, उवागच्छित्ता चाउग्घंट आसरहं दुरूहइ, महया भड-चडगर-पहकरेणं रायगिहस्स नगरस्स मज्झमझेणं जणामव सए भवण तेणामव उवागच्छइ, उवागच्छित्ता चाउग्घटाओ प्रासरहाम्रो पच्चोरुहइ, पच्चोरुहित्ता जेणामेव अम्मापियरो तेणामेव उवागच्छइ, उवागच्छित्ता अम्मापिऊणं पायवडणं करेइ, करेत्ता एवं वयासी- एवं खलु अम्मयायो! मए समणस्स भगवनो महावीरस्स अंतिए धम्मे निसंते, से वि य मे
धम्मे इच्छिए पडिच्छिए अभिरुइए॥ १०३. तए णं तस्स मेहस्स अम्मापियरो एवं वयासी-धन्नोसि तुमं जाया! संपूण्णो
सि तुमं जाया ! कयत्थो सि तुमं जाया ! कयलक्खणो सि तुमं जाया ! जन्नं तुमे समणस्स भगवनो महावीरस्स अंतिए धम्मे निसंते, से वि य ते
धम्म इच्छिए पडिच्छिए अभिरुइए। १०४. तए णं से मेहे कुमारे अम्मापियरो दोच्चंपि एवं वयासी-एवं खलु अम्म
यायो ! मए समणस्स भगवनो महावीरस्स अंतिए धम्मे निसंते, से वि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए । तं इच्छामि णं अम्मयाओ! तुब्भेहिं अब्भणुण्णाए समाणे समणस्स भगवनो महावीरस्स अंतिए मुंडे भवित्ता णं
अगाराग्रो अणगारियं पव्वइत्तए । धारिणीए सोगाकुलदसा-पदं १०५. तए णं सा धारिणी देवी तं अणिटुं अकंतं अप्पियं अमणुण्णं अमणामं असुय
१. जहेव तं तुब्भे वयह जं (क, ख, ग, घ); लिपिदोषेण परिवर्तनस्य संभावना स्यादिति
प्रसौ पाठः सर्वास प्रतिष विद्यते, तथाप्यत्र नासौ स्वीकारोन्यथात्वं भजते । 'उपासकदशा' (७।३७) नुसारी पाठः स्वी- २. नवरं (घ)। कृत। आदर्शगतपाठापेक्षया तत्रस्थपाठः ३. X (क, ख, ग)। समीचीनः प्रतिभाति। प्रस्तुतादशेषु ४. दोच्चंपि तच्चपि (ख, घ)।
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only