________________
३८
हा
६६. तए णं से मेहे पहाए जाव' सव्वालंकारविभूसिए चाउग्घंटं आसरहं दुरूढे समाणे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भड-चडगर - वंदपरियाल - संपरिवुडे रायगिहस्स नयरस्स मज्भंमंज्भेणं निग्गच्छइ, निग्गच्छित्ता जेणामेव गुणसिलए चेइए तेणामेव उवागच्छइ, उवागच्छित्ता समणस्स भगवो महावीरस्स छत्ताइच्छत्तं पडागाइपडागं विज्जाहर चारणे जंभए य देवे प्रोवयमाणे उप्पयमाणे पासइ, पासित्ता चाउरघंटाम्रो ग्रासरहाओ पच्चोरुहइ, पच्चरुहित्ता समणं भगवं महावीरं पंचविहेणं अभिगमेणं प्रभिगच्छइ । [ तं जहा - १. सचित्ताणं दव्वाणं विउसरणयाए २. अचित्ताणं दव्वाणं विसरणयाए ३. एगसाडिय - उत्तरासंगकरणेणं ४. चक्खुफासे अंजलि पग्गहेणं ५. मणसो एगत्तीकरणेणं ] ' । जेणामेव समणें भगवं महावीरे तेणामेव उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो प्रायाहिण -पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमसित्ता समणस्स भगवश्रो महावीरस्स नच्चासन्ने नाइदूरे सुस्सुसमाणे नमसमाणे पंजलिउडे ग्रभिमुहे विणणं पज्जुवासइ ॥
धम्मदेसणा-पदं
१००. तए णं समणे भगवं महावीरे मेहस्स कुमारस्स तीसे य महइमहालियाए परिसाए मज्भगए विचित्तं धम्ममाइक्खइ
जह जीवा बज्भंति, मुच्चंति जहा य संकिलिस्संति । धम्म हा भाणियव्वा जाव परिसा पडिगया ॥
मेहस्स पव्वज्जासंकप-पदं
१०१. तए णं से मेहे कुमारे समणस्स भगवओो महावीरस्स अंतिए धम्मं सोच्चा निसम्म तुट्ठे समणं भगवं महावीरं तिक्खुत्तो प्रायाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी
सहामि णं भंते! निग्गंथं पावयणं । पत्तियामि' णं भंते ! निग्गंथं पावयणं । रोएमि णं भंते! निग्गंथं पावयणं ।° प्रभुमि णं भंते! निग्गंथं पावयणं ।
१. ना० १।१।१ ।
२. चडगर-रह-पहकर ( राय० सू० ६८३) । ३. वियोसरणयाए (वृपा ) |
४. एगल्लसडियं ( क ) ।
Jain Education International
५. एगत्तिभावेणं (क, वृपा) ।
६. असौ कोष्ठकवर्ती पाठः व्याख्यांशः प्रतीयते । ७. ओ० सू० ७१-७६ ।
८. सं० पा०- एवं पत्तियामि णं रोएमि णं ।
For Private & Personal Use Only
www.jainelibrary.org