________________
तइओ वग्गो –— अट्टमं अज्झयणं ( गए )
५६५
बंधइ, बंधित्ता जलंतीम्रो चिययाओ फुल्लिय कंसुयसमाणे खइरिगाले कहल्लेणं' गेह, गण्हित्ता गयसुकुमालस्स अणगारस्स मत्थए पक्खिवइ, पक्खिवित्ता भीए तत्थे तसिए उब्विग्गे संजाय भए तो खिप्पामेव प्रवक्कमइ, प्रवक्कमित्ता जामेव दिसं पाउ भए तामेव दिसं पडिगए ।
गयसुकुमालस्स सिद्धि-पदं
६०. तए णं तस्स गयसुकुमालस्स अणगारस्स सरीरयंसि वेयणा पाउन्भूया -- उज्जला' • विउला कक्खडा पगाढा चंडा दुक्खा दुरहियासा ||
१. तणं सेगसुकुमाले अणगारे सोमिलस्स माहणस्स मणसा वि अप्पदुस्समाणे तं उज्जलं जाव' दुरहियासं वेयणं ग्रहियासेइ ॥
६२. तए
तस्स गयसुकुमालस्स अणगारस्स तं उज्जलं जाव दुरहियासं वेयणं ग्रहिया माणस्स सुभेणं परिणामेणं पसत्थज्भवसाणेणं तदावर णिज्जाणं कम्माणं खएणं कम्मरयविकिरणकरं प्रपुव्वकरणं अणुप्पविट्ठस्स प्रणते प्रणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुणे केवलवरणाणदंसणे सप । तो पच्छा सिद्धे' 'बुद्धे मुत्ते अंतयडे परिनिव्वुए सव्वदुक्ख • - प्पही ||
६३. तत्थ णं 'ग्रहासं निहिएहि देवेहिं सम्मं प्राराहिए' त्ति कट्टु दिव्वे सुरभिगंधोद बुट्टे दसद्धवणे कुसुमे निवाडिए; चेलुक्वेवे कए ; दिव्वे य गीयगंधव्वणिणाए कवि हो ।
कण्हेण वुड्ढस्स साहिज्जकरण-पदं
६४. तए णं से कण्हे वासुदेवे कल्लं पाउप्पभायाए रयणीए जाव' उट्टियम्मि सूरे सहस्रस्सिम्मिदियरे तेयसा जलते पहाए जाव' विभूसिए हत्थिखंधवरगए सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं उद्धुव्वमाणीहिं महयाभड - चडगर - पहकरवंद - परिक्खित्ते बारवई नयरि मज्भंमज्भेणं जेणेव हारिनेमी तेणेव पहारेत्थ गमणाए ।।
६५. तणं से कहे वासुदेवे बारवईए नयरीए मज्भंमज्भेणं निग्गच्छमाणे एक्कं पुरिसं" - जुण्णं जरा-जज्जरिय-देह" उरं भूसियं पिवासियं दुब्बलं° किलंतं
१. कभल्लेणं ( ख, ग, घ ) ।
२. सं० पा०-- उज्जला जाव दुरहियासा ।
o
३. अं० ३।६० ।
४. ग्रं० ३।६० |
५. सं० पा० - अणुत्तरे जाव केवल ° ।
Jain Education International
६. सं० पा० - सिद्धे जाव प्पहीणे ।
७. ना० १।१।२४ ।
८. अं० ३।४४ ।
६. पुरिसं पासइ (क, ख, ग, 1
१०. सं० पा० – देहं जाव किलंतं ।
For Private & Personal Use Only
www.jainelibrary.org