________________
२
माओ
'जेणेव चंपा नयरी', जेणेव पुण्णभद्दे चेतिए” तेणामेव उवागच्छइ, उवागच्छित्ता महापरूिवं श्रोग्गहं योगिन्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति ॥
५. 'तए णं चंपाए नयरीए परिसा निग्गया । धम्मो कहियो । परिसा जामेव दिसि पाउब्भूया, तामेव दिसि पडिगया ||
६. तेणं कालेणं तेणं समएणं प्रज्जसुहम्मस्स प्रणगारस्स जेट्ठे अंतेवासी प्रज्जजंबू नामं अणगारे कासव' गोत्तेणं सत्तुस्सेहे समचउरंस संठाण-संठिए वइररिसहणारा-संघयणे कणग-पुलग-निघस-पम्ह-गोरे उग्गतवे दित्ततवे तत्ततवे महातवे उराले घोरे घोरगुणे घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्त-विउलतेयलेस्से' ग्रज्जसुहम्मस्स थेरस्स प्रदूरसामंते उड्ढजाणू ग्रहोसिरे झाणकोट्ठोवगए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ ॥ ७. तए णं से ग्रज्जजंबूनामे अणगारे जायसड्ढे जायसंसए जायकोउहल्ले 'संजायसड्ढे संजायसंसए संजायको उल्ले
Jain Education International
उप्पण्णसड्ढे उप्पण्णसंसए उप्पण्णको उहल्ले "
समुपणसढे समुपणसंसए समुप्पण्णको उहल्ले' उट्ठाए उट्ठेइ, उट्ठेत्ता जेणामेव प्रज्जसुहम्मे थेरे, तेणामेव उवागच्छइ, उवागच्छित्ता ' ग्रज्जसुहम्मे थेरे" तिक्खुत्तो 'आयाहिण -पयाहिणं" करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमसित्ता श्रज्ज -
१. नगरी (ग ) ।
६. सं० पा० --- सत्तुस्सेहे जाव अज्जसुहम्मस्स । ७. ० संसते ( ख, ग ) ।
८. औपपातिक (८३) सूत्रे क्रमभेदोविद्यते, यथा - जायसड्ढे उप्पण्णसड्ढे • संजायसड्ढे समुण्णसड्ढे ° ।
० कोऊहल्ले ( ख ) ।
अज्जसुहम्मं थेरं ( वृपा) ।
औपपातिक
२. क्वचिद् 'राजगृहे गुणसिलके' इति दृश्यते स चापपाठ इति मन्यते ( वृ) | ३. तेणं कालेणं (ख); तेणं (घ ) । ४. निग्गया । कोणितो निम्तो ( ग ) ; निग्गया । कोणिओ निग्गओ (घ) । वृत्तौ - परिषत् - कूणिक राजादिको लोको निर्गता -- निःसृता - एवं व्याख्यातमस्ति । श्रनेन 'परिसा निग्गया' इत्येव मूलपाठः संभाव्यते । 'कोणिओ निग्गओ' इति व्याख्यांशो मूलपाठत्वेन परिवर्तितोभूत् । उपासकदशासु (१।१६ ) राजनिर्गमस्य स्वतंत्र सूत्रमपि दृश्यते ।
( ८३ ) सूत्रे तथा रायपसेणइय (१०) सूत्रेपि एतत्सदृशप्रकरणे 'समण भगवं महावीरं' इति द्वितीयान्तपदं लभ्यते । ग्रत्र सप्तम्यन्तपदं लभ्यते । वृत्तिकृता एतदेव प्रमाणीकृतम् - 'अज्जसुहम्मे थेरे' इत्यत्र षष्ठ्यर्थे सप्तमी ( वृ ) ।
५. विभक्तिरहितं पदम् । काश्यप गोत्रेण इति ११. आताहिणपदाहिणं ( ग ), आयाहिणं (घ ) ।
वृत्तिः ।
६.
१०
For Private & Personal Use Only
o
www.jainelibrary.org