________________
पढमं अज्झणं (उक्खित्तणाए )
८.
सुम्मस्स थेरस्स नच्चासण्णे नातिदूरे सुस्सूसमाणे नमसमाणे अभिमुहे पंजलिउडे विणणं पज्जुवासमाणे एवं वयासी' - जइ' णं भंते ! समणेणं भगवया महावीरेणं 'प्राइगरेणं तित्थगरेणं सहसंबुद्धेणं' लोगनाहेणं लोगपईवेणं लोग पज्जोयगरे अभयदपणं सरणदएणं चक्खुदएणं मग्गदएणं धम्मदएणं धम्मदेसणं धम्मनायगेणं' धम्मवरचाउरंतचक्कवट्टिणा' ग्रपडियवरनाणदंसणधरेणं जिणेणं जाणएणं' बुद्धेणं बोहरणं मुत्तेणं मोयगेणं तिष्णेणं तारएणं सिवमय लमरुयमणंत मक्खयमव्वाबापु णरावत्तयं सासयं orang [सिद्धि इनामधेज्जं ठाणं संपत्तेणं ? ] पंचमस्स अंगस्स" प्रयमट्ठे पण्णत्ते, छट्टस्स णं 'भंते ! अंगस्स" नायाधम्मकहाणं के अट्ठे पण्णत्ते ? जंबु त ज्जहम्मे थेरे ग्रज्जजवूनामं अणगारं एवं वयासी- • एवं खलुंजंबू ! समणेण भगवया महावीरेणं जावर संपत्तेणं छट्टस्स अंगस्स दो सुक्खंधा पण्णत्ता, तं जहा -नायाणि य धम्मकहाम्रो य ॥
६.
जइ णं भंते ! समणं भगवया महावीरेणं जाव संपत्तेणं छट्टस्स अंगस्स दो सुयक्खंधा पण्णत्ता, तं जहा -- नायाणि य धम्मकहाओ य । पढमस्स णं भंते ! सुयक्खंधस्स समणं भगवया महावीरेणं जाव" संपत्तेणं नायाणं कइ अज्झयणा पण्णत्ता ?
१०. एवं खलु जंबू ! समणेण भगवया महावीरेणं जाव" संपत्तेणं नायाणं एगूणवीसं अभयणा पण्णत्ता, तं जहा
१. वदासी (ग, वृ) ।
२. जति ( ख, ग ) ।
३. सइ ० ( ख ) ; सयं ० (घ) ।
४. X (ख, घ ) ।
५. ० वट्टी ( ख, ग, घ ) । अत्र प्रकरणसंगत्या तृतीयान्तं पदं युज्यते । समवायांगे ( सू० २ ) इत्थमेव विद्यते । क्वचित् प्रयुक्तासु प्रस्तुतसूत्रस्य प्रतिष्वपि तृतीयान्तं पदं प्राप्यते । तेन तदेव मूले स्वीकृतम् ।
६. जावएणं (ख, घ) |
७. ० मरुतवत्तियं (ख, घ ) ; ° मरुत ० ( ग ) । ८. अत्र चिन्हांकितपाठः श्रपपातिकादिसूत्रेभ्यो भिन्नो वर्तते । एन० वी० वैद्य संपादित - 'तायाम्म कहाओ' विशेषणानि
पाठे
३
Jain Education International
अधिकानि लभ्यन्ते, किन्तु अस्माकं पाठशोधार्थं प्रयुक्तासु प्रतिषु तानि न सन्ति । द्रष्टव्यं -- औपपानिकसूत्रस्य तृतीयं परिशिष्टम् ।
६. अष्टमे सूत्रे 'जाव संपत्तेणं' संक्षिप्त पाठो लभ्यते । अत्र च 'सासयं ठाणमुवगएणं' इति पाठोस्ति । अस्य अग्रिमपाठेन संगतिर्नास्ति, श्रपपातिक (२१) सूत्रे 'सिद्धिगइणामधेज्जं ठाणं संपत्ताणं' इति पाठो विद्यते । त्रापि तथैव युज्यते । १०. अंगस्स विवाहपण्णत्तीए (घ ) । ११. अंगस्स भंते ! ( ख, घ ) । १२,१३, १४, १५. ना० १ १ ७ ।
For Private & Personal Use Only
www.jainelibrary.org