SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ तत्था उव्विग्गा उव्विग्गमणा तो अणेगाइं जोयणाइं उब्भमंति । ते णं तत्थ पउर-गोयरा पउर-तणपाणिया निब्भया' निरुव्विग्गा' सुहंसुहेणं विहरंति ॥ संजत्तियाणं पुणरागमण-पदं १६. तए णं ते संजत्ता-नावावाणियगा अण्णमण्णं एवं वयासी-किण्णं अम्हं देवाणु प्पिया ! प्रासेहिं ? इमे णं बहवे हिरण्णागरा य सुवण्णागरा य रयणागरा य वइरागरा य । तं सेयं खलु अम्हं हिरण्णस्स य सुवण्णस्स य रयणस्स य वइरस्स य पोयवहणं भरित्तए त्ति कटु अण्णमण्णस्स एयमटुं पडिसुणेति, पडिसुणेत्ता हिरण्णस्स य सूवण्णस्स य रयणस्स य वइरस्स य तणस्स य कदस्स य अन्नस्स य पाणियस्स य पोयवहणं भरेंति, भरेत्ता पयक्खिणाणुकलेणं' वाएणं जेणेव गभीरए पोयपट्टण तेणंव उवागच्छति, उवागच्छित्ता पोयवहण लबति, लंबेत्ता सगडी-सागडं सज्जेति, सज्जेत्ता तं हिरण्णं च सवण्णं च रयणं च वइरंच एगट्टियाहि पोयवहणाश्रो संचारेंति, संचारेत्ता सगडी-सागडं संजोएंति, जेणेव हत्थिसीसए नयरे तेणेव उवागच्छंति, उवागच्छित्ता हत्थिसीसयस्स नयरस्स बहिया अग्गुज्जाणे सत्थनिवेसं करेंति, करेत्ता सगडी-सागडं मोएंति, मोएत्ता महत्थं •महग्धं महरिहं विउलं रायारिहं ° पाहुडं गेण्हंति, गेण्हित्ता हत्थिसीसयं नयरं अणुप्पविसंति, अणुप्पविसित्ता जेणेव से कणगकेऊ राया तेणेव उवागच्छंति, उवागच्छित्ता तं महत्थं 'महग्धं महरिहं विउलं रायारिहं ° पाहुडं उवणेति ॥ आसाण आणयण-पदं १७. तए णं से कणगकेऊ राया तेसिं संजत्ता-नावावाणियगाणं तं महत्थं' 'महग्ध महरिहं विउलं रायारिहं पाहुडं° पडिच्छइ, पडिच्छित्ता ते संजत्ता-नावावाणियगे एवं वयासी-तुब्भे णं देवाणुप्पिया ! गामागर-नगर-खेड-कब्बडदोणमुह-मडब-पट्टण-पासम-निगम-संबाह-सण्णिवेसाइं° पाहिंडह, लवणसमुई च अभिक्खणं-अभिक्खणं पोयवहणेणं अोगाहेह । तं अत्थियाइं च केइ भे" कहिंचि अच्छेरए दिट्ठपुवे ? १. निब्भया निब्भेया (ग)। २. निउद्विग्गा (ख)। ३. दक्खिणाणु ° (ख, ग)। ४. गंभीर (ख, ग, घ)। ५. पोयवहणपट्टणे (ग)। ६. सं० पा०-हिरणं जाव वइरं । ७. जोएंति (क, ख, घ)। ८. हत्थिसीसे (घ)। है. सं० पा०-महत्थं जाव पाहुडं । १०. सं० पा०—महत्थं जाव पाहडं। ११. स० पा०-महत्थ जाव पडिच्छइ । १२. सं० पा०-गामागर जाव आहिंडह । १३. हे (ग)। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003553
Book TitleAngsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages922
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy