________________
३३८
नायाधम्मकहाओ
१३. तए ण स निज्जामए ते बहवे कुच्छिधारा य कण्णधारा य गन्भेल्लगा य संजत्ता
नावावाणियगा य एवं वयासी-एवं खलु अहं देवाणुप्पिया ! लद्धमईए'
लद्धसूईए लद्धसण्णे अमूढदिसाभाए जाए। अम्हे णं देवाणप्पिया ! कालिय
दीवंतेणं संछूढा' । एस णं कालियदीवे आलोक्कइ' । कालियदीवे आस-पेच्छण-पदं १४. तए णं ते कुच्छिधारा य कण्णधारा य गब्भेल्लगा य संजत्ता-नावावाणियगा य
तस्स निज्जामगस्स अंतिए एयमटुं सोच्चा हट्टतुट्ठा पयक्खिणाणुकूलेणं वाएणं जेणेव कालियदीवे तेणेव उवागच्छंति, उवागच्छित्ता पोयवहणं लंबेंति, लंबेत्ता एगट्टियाहिं कालियदीवं उत्तरंति। तत्थ णं बहवे हिरण्णागरे य सुवण्णागरे य रयणागरे य वइरागरे य, बहवे तत्थ आसे पासंति, किं ते ?हरिरेणु-सोणिसुत्तग-"सकविल-मज्जार-पायकुक्कुड-बोंडसमुग्गयसामवण्णा। गोहमगोरंग-गोरपाडल-गोरा, पवालवण्णा य धूमवण्णा य केइ ॥१॥ तलपत्त - रिट्ठवण्णा य, सालिवण्णा य भासवण्णा य केइ। जंपिय-तिल-कीडगा य, सोलोय-रिट्ठगा य पुंड-पइया य कणग पिट्ठा य केइ ॥२॥ चक्कागपिट्ठवण्णा, सारसवण्णा य हंसवण्णा य केइ। केइत्थ अब्भवण्णा, पक्कतल" - मेघवण्णा य बाहुवण्णा केइ ।।३।। संझाणुरागसरिसा, सुयमुह - गुंजद्धराग- सरिसत्थ केइ । एलापाडल - गोरा, सामलया - गवलसामला पुणो केइ ॥४॥ बहवे अण्णे अणिद्देसा, सामा कासीसरत्तपीया, अच्चंतविसुद्धा वि य णं आइण्णगजाइ-कुल-विणीय-गयमच्छरा। हयवरा जहोवएस-कम्मवाहिणो वि य णं । सिक्खा विणीयविणया, लंघण-वग्गण-धावण-धोरण-तिवई जईण-सिक्खिय-गई।
कि ते ? मणसा वि उव्विहंताई अणेगाइं आससयाई पासंति ° ॥ १५. तए ण ते आसा' वाणियए पासंति, तेसिं गंधं आघायंति, आघाइत्ता भीया
१. सं० पा० -- लद्धमईए जाव अमूढदिसायाए। कारेणापि सूचितमिदम् यथा-वेढो त्ति २. संबुढा (ख); संबूढा (ग)।
वर्णनार्था वाक्यपद्धतिः (वृ)। ३. ओलोकिज्जइ (घ)।
५. पविरल (वृपा)। ४. सं० पा०-आइण्णवेढो । विस्तत: पाठो ६. बह ० (वपा)।
वत्त्यनुसारेण स्वीकृतः । मूलपाठे अस्य सूचना ७. आसा ते(क, घ);आसाए(ग);आसाओ (क्व)। 'आइण्णवेढो' इति पदेन प्रदत्तास्ति । वृत्ति- ८, अग्घायंति (ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org