________________
३
नायाधम्मकहाओ
१८. तए णं ते संजत्ता-नावावाणियगा कणगकेउं एवं बयासी--एवं खलु अम्हे
देवाणुप्पिया ! इहेव हत्थिसीसे नयरे परिवसामो तं चेव जाव' कालियदीवंतेणं संछुढा । तत्थ णं बहवे हिरण्णागरे य' "सुवण्णागरे य रयणागरे य वइरागरे य, बहवे तत्थ आसे पासामो। कि ते ? हरिरेणु जाव' अम्हं गंधं आघायंति, आघाइत्ता भीया तत्था उद्विग्गा उविग्गमणा तयो अणेगाई जोयणाइं उन्भमंति । तए णं सामी ! अम्हेहि कालियदीवे 'ते आसा' अच्छेरए दिट्ठपुव्वे ।। तए णं से कणगकेऊ तेसिं संजत्ता-नावावाणियगाणं अंतिए एयमहूँ सोच्चा निसम्म ते संजत्ता-नावावाणियए एवं वयासी—गच्छह णं तुब्भे देवाणुप्पिया !
मम कोडंबियपुरिसेहिं सद्धि कालियदीवानो ते आसे आणेह । २०. तए णं ते संजत्ता-नावावाणियगा एवं सामि ! त्ति प्राणाए विणएणं वयणं
पडिसुणेति ।। २१. तए णं से कणगकेऊ कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-गच्छह णं
तुब्भे देवाणुप्पिया ! संजत्ता-नावावाणियएहि द्धि कालियदीवानो मम आसे
प्राणेह । तेवि पडिसुणेति ॥ २२. तए णं ते कोडुंबियपुरिसा सगडी-सागडं सज्जेति, सज्जेत्ता तत्थ णं बहणं
वीणाण य वल्लकीण य भामरीण य कच्छभीण य भभाण य छब्भामरीण य चित्तवीणाण य अण्णसिं च बहण सोइंदिय-पाउग्गाणं दव्वाणं सगडी-सागडं भरेति । बहूणं किण्हाण य” नीलाण य लोहियाण य हालिहाण य° सुक्किलाण य कट्टकम्माण य चित्तकम्माण य पोत्थकम्माण य लेप्पकम्माण य गथिमाण य वेढिमाण य पूरिमाण य संघाइमाण य अण्णेसिं च बहूर्ण चक्खिदियपाउग्गाणं दव्वाणं सगडी-सागडं भरेति । बहूण कोट्ठपुडाण य पत्तपुडाण य चोयपुडाण य तगरपुडाण य एलापुडाण य हिरिवेरपुडाण य उसीरपुडाण य चंपगपुडाण य मरुयगपुडाण य दमगपुडाण य जातिपुडाण य जुहियापुडाण य मल्लियापुडाण य वासंतियापुडाण य केयइपुडाण य कप्पूरपुडाण य पाडलपुडाण य° अण्णेसिं च बहूणं घाणिदिय-पाउग्गाणं दव्वाणं सगडी-सागडं
१. ना० १११७।४-१३।
ख, ग, घ) । यद्यपि सर्वेष्वपि आदर्शपु असौ २. सं० पा०-हिरण्णागरे य जाव बहवे; पाठो विद्यते, तथापि अर्थमीमांसया नासी हिरण्णागरा ° (ख, ग)।
सगच्छते । एतादृशप्रसंगे तथा प्रदर्शनात् । ३. यत्थ (ख); अत्थि (घ)।
द्रष्टव्यम् --१।८।१०४ सूत्रम् । तेनासौ पाठः ४. एतत् क्रियापदं १४ सूत्रानुसारेण स्वीकृतम्। पाठान्तरत्वेन स्वीकृतः।। ५. ना० १।१७:१४,१५ ।
७. सं० पा०-किण्हाण य जाव सुक्किलाण । ६. नावावाणियगा कणगकेउं एवं वयासी (क, ८. सं० पा०-कोट्ठपुडाण य जाव अण्णेसि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org