________________
माओ
haar' हत्थिखंधव रगया' हय-गय-रह- पवरजोहक लियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडा महयाभड चडगर-रह-पहकर विदपरिक्खित्ता सएहिं-सए हिं नगरेहिंतो अभिनिग्गच्छंति, अभिनिग्गच्छित्ता जेणेव पंचाले जणवए तेणेव पहारेत्थ गमणाए । दुवयस्स प्रातित्थ पद
३०२
१४७. तए णं से दुवए राया कोडुंबियपुरिसे सद्दावेइ, सहावेत्ता एवं वयासी - गच्छह तुमं देवापिया ! कंपिल्लपुरे नयरे बहिया गंगाए महानईए अदूरसामंते एगं महं सयंवरमंडवं करेह - प्रगखंभ-सयसन्निविट्ठ लीलट्ठिय-सालिभंजियागं जाव पासाईयं दरिसणिज्जं प्रभिरूवं पडिरूवं - करेत्ता एयमाणत्तियं पच्चपिह । ते वि तहेव पच्चपिणंति ||
१४८. तए णं से दुवए राया [ दोच्चपि ? ] कोडुंबियपुरिसे सहावे, सद्दावेत्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! वासुदेवपामोक्खाणं बहूणं रायसहस्साणं आवासे करेह, करेत्ता एयमाणत्तियं पच्चप्पिणह । ते वि तहेव पच्चष्पिणंति || १४६. तए णं से दुवए राया वासुदेवपामोक्खाणं बहूणं रायसहस्साणं श्रागमणं जाणेत्ता पत्तेयं-पत्तेयं हत्थिखंध वरगए सकोरेंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं वीइज्जमाणे हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिवडे मह्याभ ड चडगर-रह-पहकर-विंदपरिक्खित्ते' अग्घं च पज्जं च गहाय सव्विड्डीए कंपिल्लपुराम्रो निग्गच्छइ, निग्गच्छित्ता जेणेव ते वासुदेवपामोक्खा बहवे रायसहस्सा तेणेव उवागच्छइ, उवागच्छित्ता ताई वासुदेवपामोक्खाइं ग्रग्घेण य पज्जेण य सक्कारेइ सम्माणेइ, सक्कारेत्ता सम्मणेत्ता तेसि वासुदेवपामोक्खाणं पत्तेयं - पत्तेयं आवासे वियरइ ॥ १५०. तए णं ते वासुदेवपामोक्खा जेणेव सया - सया प्रवासा तेणेव उवागच्छति, गच्छत्ता हत्संहितो पच्चोरुहंति, पच्चोरुहित्ता पत्तेयं - पत्तेयं खंधावारनिवेस करेंति, करेत्ता सासु-सासु ग्रावासेसु प्रणुष्पविसंति, प्रणुप्पविसित्ता सएसु-सएसु आवासेसुळे आसणेसु य सयणेसु य सन्निसण्णा य संतुयट्टा य बहूहि नाहि उवगिज्जमाणा य उवनच्चिज्जमाणा य विहरति ॥ १५१. तए णं से दुवए राया कंपिल्लपुरं नयरं प्रणुप्पविस, अणुप्पविसित्ता विपुलं
वासुदेवस्य प्रस्थानविषयकं सूत्रं पूर्वं साक्षात् उल्लिखितमस्ति तथैव पाण्डुराजस्यापि तेनासौ पाठः पाठान्तररूपेण स्वीकृतः । १. पू० - ना० १।१६।१३४ । २. पू० - ना० १1८।५७; १।१६।१५३ ।
Jain Education International
०
३. सं० पा० - रह महया । ४. ना० ११८६ |
५. X ( ग, घ ) ।
६. सं० पा० - हत्थिखंध जाव परिवुडे ।
७. आवासेसु य (क, ख, ग, घ ) ।
For Private & Personal Use Only
www.jainelibrary.org