________________
सोलसमं अज्झयणं (अवरकंका)
तुमं कण्णं' अंगराय, सल्लं नंदिराय एवं वयाहि -कंपिल्लपुरे नयरे समोसरह । चउत्थं दूयं एवं वयासी-गच्छह णं तुमं देवाणप्पिया ! सोत्तिमई नयरि । तत्थ णं तुम सिसुपालं दमघोससुयं पंचभाइसय-संपरिवुडं एवं वयाहि - कंपिल्लपुरे नयरे समोसरह । पंचमं दूयं एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! हत्थिसीसं नयरिं। तत्थ णं तुमं दमदंतं रायं एवं वयाहि-कंपिल्लपुरे नयरे समोसरह । छटुं दूयं एवं वयासी-गच्छह णं तुम देवाणुप्पिया ! महुरं नयरिं । तत्थ णं तुमं धरं रायं एवं वयाहि-कंपिल्लपुरे नयरे समोसरह । सत्तमं दूयं एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! रायगिहं नयरिं । तत्थ णं तुमं सहदेवं जरासंधसुयं एवं वयाहि-कंपिल्लपुरे नयरे समोसरह । अट्ठमं दूयं एवं वयासी-गच्छह णं तुमं देवाणुप्पिया ! कोडिण्णं नयरं । तत्थ णं तुमं रुपि भेसगसुयं एवं वयाहि-कंपिल्लपुरे नयरे समोसरह । नवमं दूयं एवं क्यासी - गच्छह णं तुम देवाणुप्पिया ! विराट नयरं । तत्थ णं कीयगं भाउसय-समग्गं एव वयाहि-कंपिल्लपुरे नयरे समोसरह । दसमं दूयं एवं वयासी--गच्छह णं तुमं देवाणुप्पिया ! अवसेसेसु गामागरनगरेसु । तत्थ णं तुमं अणेगाइं रायसहस्साइं एवं वयाहि-कंपिल्लपुरे नयरे'
समोसरह । रायसहस्साणं पत्थाणं-पदं १४६. तए णं ते" बहवे रायसहस्सा पत्तेयं-पत्तेयं ण्हाया सण्ण द्ध-बद्ध-वम्मिय
१. कण्हं (क्व)।
रेंति सम्माणेति, सक्कारेत्ता सम्माणेत्ता २. शेष १३२-१३४ सूत्रवत् पूरणीयम् ।
पडिविसज्जेंति' [ख, ग, घ] । १३४ सूत्र त् ३-८. शेष १३२-१३४ सूत्रवत् पूरणीयम् । १४५ सूत्रपर्यन्तं 'क' प्रतौ एतावान् एव पाठः ९. शेष १३२-१३४ सूत्रवत् पूरणीयम् । अन्ति- उपलभ्यते - गच्छह णं तुम देवाणु रायगिह
मात् 'समोसरह' इति पदादग्रे निम्नलिखितः नयरं । तत्थ णं तुम सहदेवं रायाणं अण्णे य पाठो लभ्यते, किन्तु पूर्वक्रमानुसारेण असौ जाव बहवे जाव बद्धावेत्ता एवं वयह-एवं संक्षिप्तपाठपद्धतावेव गभितोस्ति, तेना- खलु देवाणुप्पिया। कंपिल्लपुरे जाव समो. त्रास्माभिः पाठान्तररूपेण स्वीकृतः । 'तए सरह । एवं महुराए उग्गेणं उग्गसेण वा णं से दूए तहेव निग्गच्छइ जेणेव गामागर
रायं। हत्थिणाउरे पंडु सपुत्तयं । वइराडए नगराई जेणेव अणेगाइं रायसहस्साई तेणेव
णगरे दुज्जोहणं भाइसतसमग्गं सउणि उवागच्छइ, उवागच्छित्ता एवं वयासी- सल्लगिं च जयदहं दोणं आसत्थामं अण्णे य। कंपिल्लपुरे नयरे समोसरह । तए णं ताई दंतपुरी दंतवक्को । चंपाए पउमराया। तए अणेगाई रायसहस्साई तस्स दूयस्स अंतिए णं से दूए तहत्ति जाव पडिसुणे इ । एयमढे सोच्चा निसम्म हट्ठा तं दूयं सक्का- १०. ते वासुदेवपामोक्खा [क, ख, ग, घ] ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org