SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ २७६ नायाधम्मकहाओ ववरोविज्जति, तं जइ णं अहं एयं सालइयं तित्तालाउयं बहुसंभारसंभियं नेहावगाढं थंडिलंसि सव्वं निसिरामि तो' णं बहूणं पाणाणं भूयाणं जीवाणं सत्ताणं वहकरणं भविस्सइ। तं सेयं खलु ममेयं साल इयं तित्तालाउयं बहुसंभारसंभियं° नेहावगाढं सयमेव अाहारित्तए, ममं चेव एएणं सरीरएणं निज्जाउ त्ति कटु एवं संपेहेइ संपेहेत्ता मुहपोत्तियं पडिलेहेइ, ससीसोवरियं कायं पमज्जेइ, तं सालइयं 'तित्तालाउयं बहुसंभारसंभियं नेहावगाद" बिलमिव पन्नगभूएणं अप्पाणेणं सव्वं सरीरकोटगंसि पक्खिवइ॥ धम्मरुइस्स समाहिमरण-पदं २०. तए णं तस्स धम्मरुइस्स तं साल इयं तित्तालाउयं बहुसंभारसंभियं ° नेहाव गाढं पाहारियस्स समाणस्स मुहुत्तंतरेणं परिणममाणंसि सरीरगंसि वेयणा पाउब्भूया-उज्जला वउला कक्खडा पगाढा चडा दुक्खा दहियासा॥ तए णं से धम्मरुई अणगारे अथामे अबले अवीरिए अपरिसक्कारपरक्कमे अधारणिज्जमित्ति कट्ट अायारभंडगं एगते ठवेइ, थंडिलं पडिलेहेइ, दब्भसंथारगं संथरेइ, दब्भसंथारगं दुरूहइ, पुरत्थाभिमुहे संपलियंकनिसण्णे करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलि कटु एवं वयासी-नमोत्थु णं अरहंताणं जाव' सिद्धिगइनामधेज्जं ठाणं संपत्ताणं । नमोत्थु णं धम्मघोसाणं थेराणं मम धम्मायरियाणं धम्मोवएसगाणं। पुवि पि णं मए धम्मघोसाणं थेराणं अंतिए सव्वे पाणाइवाए पच्चक्खाए जावज्जीवाए जाव" बहिद्धादाणे' [पच्चक्खाए जावज्जीवाए ? ], इयाणि पिणं अहं तेसिं चेव भगवंताणं अंतियं सव्वं पाणाइवायं पच्चक्खामि जाव बहिद्धादाणं पच्चक्खामि जावज्जीवाए जहा खंदरो जाव चरिमेहिं उस्सासेहि वोसिरामि त्ति कटु आलोइय-पडिक्कते समाहिपत्ते कालगए॥ साहूहि धम्मरुइस्स गवेसणा-पदं २२. तए णं ते धम्मघोसा थेरा धम्मरुइं अणगारं चिरगयं जाणित्ता समणे निग्गंथे सद्दावेंति, सद्दावेत्ता एवं वयासी-एवं खलु देवाणुप्पिया ! 'धम्मरुई अणगारे'१३ १. ता (क, ग); तए (ब)। ६. अतियं (क)। २. सं० पा०-साल इयं जाव नेहावगाढं। १०. ना० ११५१५६ । ३. तित्तकडुयं बहुनेहावगाढं (क, ख, ग, घ)। ११. परिग्गहे (क, ख, ग, घ) अत्रापि ११५४५६ ४. सं० पा०-सालइय जाव नेहावगाढं । वत् पाठर चना समालोचनीयास्ति । द्रष्टव्यम५. सं० पा०-उज्जला जाव दुरहियासा । ११श५६ सूत्रस्य पादटिप्पणम् । ६. अपुरिसकार° (ग)। १२. भग० २।६८,६६ । ७. संथारेइ (ग)। १३. धम्मरुइस्स अणगारस्स (ख)। ८. ओ० सू० २१ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003553
Book TitleAngsuttani Part 03 - Nayadhammakahao Uvasagdasao Antgaddasao Anuttaraovavai Panhavagarnaim Vivagsuya
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages922
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy