________________
पण्णरसमं अज्झयण (नंदीफले)
२६६
तं जो णं देवाणुप्पिया ! एएसि नंदिफलाणं रुक्खाणं मूलाणि वा कंदाणि वा तयाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वा पाहारेइ जाव' अकाले चेव जीवियानो ववरोवेइ। तं मा णं तुब्भे तेसिं नंदिफलाणं मूलाणि वा जाव आहारेह, छायाए वा वीसमह, मा णं अकाले चेव जीवियानो ववरोविज्जिस्सह', अण्णेसि रुक्खाणं मूलाणि य जाव' आहारेह, छायाए वा वीसमह त्ति कटु घोसणं घोसेह, घोसेत्ता मम एयमाणत्तियं
पच्चप्पिणह । ते वि तहेव घोसणं घोसेत्ता तमाणत्तियं पच्चप्पिणंति ॥ निद्दसपालणस्प निगमण-पदं १३. तत्थ णं अत्थेगइया पुरिसा धणस्स सत्थवाहस्स एयमटुं सद्दहंति पत्तियंति °
रोयंति, एयमटुं सद्दहमाणा पत्तियमाणा रोयमाणा तेसिं नंदिफलाणं दूरंदूरेणं परिहरमाणा-परिहरमाणा अण्णेसिं रुक्खाणं मूलाणि य जाव' आहारंति, छायासु वीसमंति । तेसि णं आवाए नो भद्दए भवइ, तो पच्छा परिणममाणापरिणममाणा सुभरूवत्ताए' 'सुभगंधत्ताए सुभरसत्ताए सुभफासत्ताए सुभछायत्ताए ° भुज्जो-भुज्जो परिणमंति ।। एवामेव समणाउसो ! जो अम्हं निग्गंथो वा' निग्गंथी वा अायरियउवज्झायाणं अंतिए मुंडे भवित्ता अगाराग्रो अणगारियं पव्वइए समाणे ० पंचसु कामगुणेसु नो सज्जइ नो रज्जइ नो गिज्झइ नो मुज्झइ नो अज्झोववज्जइ. से णं इहभवे चेव बहणं समणाणं बहणं समणीणं बहणं सावगाणं बहणं सावियाण य अच्चणिज्जे भवइ, परलोए .वि य णं नो बहूणि हत्थछेयणाणि य कण्णछेयणाणि य नासाछेयणाणि य एवं-हिययउप्पायणाणि य वसणुप्पायणाणि उल्लंबणाणि य पाविहिइ, पुणो अणाइयं च णं अणवदग्गं दीहमद्धं
चाउरतं संसारकंतारं• वीईवइस्सइ-जहा व ते पुरिसा ॥ निद्देसाऽपालणस्स निगमण-पदं १५. तत्थ णं अप्पेगइया पुरिसा धणस्स एयमद्वं नो सद्दहति नो पत्तियंति नो
रोयंति, धणस्स एयमटुं असद्दहमाणा अपत्तियमाणा अरोयमाणा जेणेव ते नंदिफला तेणेव उवागच्छंति, उवागच्छित्ता तेसि नंदिफलाणं मूलाणि य जाव"
१४.
१. ना० १।१५।११।
७. सं० पा०-निग्गंथो वा जाव पंचसू । २. ववरोविजिजस्सति(क,ग);ववरोविस्संति(ख)। ८. पू०-ना० १२७६ । ३. ना० १।१५।११ ।
९. सं० पा०-परलोए नो आगच्छइ जाव ४. सं० पा० -सद्दहति जाव रोयंति।
वीईवइस्सइ (क, ख, ग, घ)। ५. ना० १।१५।११।
१०. ना० १।१५.११ । ६. सं० पा०-सुभरूवत्ताए।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org