________________
२६०
धणस निस-पदं
११. तए णं धणे सत्थवाहे सोहणंसि तिहि करण - नक्खत्तंसि विउलं असण- पाणखाइम-साइमं उवक्खडावेइ, उवक्खडावेत्ता मित्त-नाइ - नियग-सयण-संबंधिपरियणं श्रमंते, आमंतेत्ता भोयणं भोयावेइ, भोयावेत्ता श्रपुच्छइ, आपुच्छित्ता सगडी - सागडं जोयावेइ', जोयावेत्ता चंपाओ नयरीश्रो निग्गच्छइ, निग्गच्छित्ता नाइविप्पगिट्ठेहि अद्धाणेहिं वसमाणे वसमाणे सुहेहिं वसहि-पायरासेहि अंगं जणवयं मज्झमज्झेणं जेणेव देसग्गं तेणेव उवागच्छइ, उवागच्छित्ता सगडी-सागडं मोयावेइ, सत्थनिवेस करेइ, करेत्ता कोडुंबियपुरिसे सद्दावेइ, सद्दावेत्ता एयं वयासी - तुब्भे णं देवाणुप्पिया ! मम सत्यनिवेसंसि महया - महया सद्देणं उग्घोसेमाणा-उग्घोसेमाणा एवं वयह — एवं खलु देवाणुप्पिया ! इमीसे आगामियाए' छिण्णावायाए दीहमद्धाए अडवीए बहुमज्भदेसभाए, एत्थ णं बहवे नंदिफला नाम रुक्खा - किण्हा जाव पत्तिया पुष्फिया फलिया हरिया रेरिज्ज - माणा सिरीए ई-ईव उवसोभेमाणा चिट्ठति - मणुण्णा वण्णेणं मणुण्णा गंधेणं मारसे मण्णा फासेणं मणुण्णा छायाए ।
तं जो णं देवाणुप्पिया ! तेसि नंदिफलाणं रुक्खाणं मूलाणि वा कंदाणि वा तयाणि वा पत्ताणि वा पुप्फाणि वा फलाणि वा बीयाणि वा हरियाणि वा आहारे, छायाए वा वीसमइ, तस्स णं ग्रावाए भद्दए भवइ । तम्रो पच्छा परिणममाणा - परिणममाणा प्रकाले चेव जीविया ववरोवेंति । तं माणं देवाप्पिया ! केइ तेसि नंदिफलाणं मूलाणि वा जाव हरियाणि वा आहरउ, छायाए वा वीसमउ, माणं से वि अकाले चेव जीविया ववरोविज्जिस्सउ' ।
नायाम्म कहाओ
भेणं देवाप्पिया ! अण्णेसि रुक्खाणं मूलाणि य जाव हरियाणि य ग्राहारेह, छायासु वीसमहत्ति घोसणं घोसेह, घोसेत्ता मम एयमाणत्तियं पच्चष्पिणह । तेवि तहेव घोसणं घोसेत्ता तमाणत्तियं पच्चप्पिणंति ।
१२. तए णं धणे सत्थवाहे सगडी - सागडं जोएइ, जोएत्ता जेणेव नंदिफला रुक्खा तेणेव उवागच्छइ, उवागच्छित्ता तेसिं नंदिफलाणं अदूरसामंते सत्यनिवेसं करेइ, करेत्ता दोच्चंपि तच्चपि कोडुं बियपुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी - तुभेणं देवाणुप्पिया ! मम सत्यनिवेसंसि महया - महया सद्देणं उग्घोसेमाणा-उग्घोसेमाणा एवं वयह-एए णं देवाणुप्पिया ! ते नंदिफला रुखा कहा जा मणुण्णा छायाए ।
१. सं० पा०- नाइ० । २. जोइ ( क ) |
३. द्रष्टव्यम् - १।१८।४४ सूत्रम् ।
Jain Education International
४. रुक्खा पण्णत्ता ( क, ख, ग, घ ) 1
५. ना० १।१३।१६ ।
६. ववरोविज्जिस्सइ (क, ख, ग ) ।
७. ना० १।१५।११ ।
For Private & Personal Use Only
www.jainelibrary.org