________________
पण्णरसमं अज्झयणं (नंदीफले)
एवं वयह-एवं खलु देवाणुप्पिया ! धणे सत्थवाहे विपुलं पणियं आदाय इच्छइ अहिच्छत्तं नयरिं वाणिज्जाए गमित्तए। तं जो णं देवाणुप्पिया ! चरए वा चीरिए वा चम्मखंडिए वा भिच्छुडे वा पंडुरंगे वा गोयमे वा गोव्वतिए वा 'गिहिधम्मे वा धम्मचिंतए" वा अविरुद्ध-विरुद्ध-बुड्डसावग-रत्तपड-निग्गंथप्पभिई पासंडत्थे वा गिहत्थे वा धणेणं सत्थवाहेणं सद्धि अहिच्छत्तं नयरि गच्छइ, तस्स णं धणे सत्थवाहे अच्छत्तगस्स छत्तगं दलयइ, अणुवाहणस्स उवाहणाग्रो दलयइ, अकुंडियस्स कुंडियं दलयइ, अपत्थयणस्स पत्थयणं दलयइ, अपक्खेवगस्स पक्खेवं दलयइ, अंतरा वि य से पडियस्स वा भग्गलुग्गस्स साहेज्ज दलयइ, सुहंसुहेण य अहिच्छत्तं संपावेइ त्ति कटु दोच्चंपि तच्चपि घोसणं घोसेह, घोसेत्ता मम
एयमाणत्तियं पच्चप्पिणह ।। ७. तए णं ते कोडंबियपुरिसा धणेणं सत्थवाहेणं एवं वुत्ता समाणा हतुवा चंपाए
नयरीए सिंघाडग जाव' महापहपहेसु एवं वयासी-हंदि सुणंतु भगवंतो ! चंपानयरीवत्थव्वा ! बहवे चरगा ! वा जाव' •गिहत्था ! वा, जो णं धणेणं सत्थवाहेणं सद्धि अहिच्छत्तं नयरिं गच्छइ, तस्स णं धणे सत्थवाहे अच्छत्तगस्स छत्तगं दलयइ जाव सुहंसुहेण य अहिच्छत्तं संपावेइ त्ति कटु दोच्चपि तच्चंपि
घोसणं घोसेत्ता तमाणत्तियं° पच्चप्पिणंति ।। ८. तए णं तेसि कोडुंबियपुरिसाणं अंतिए एयमढे सोच्चा चंपाए नयरीए बहवे
चरगा य जाव गिहत्था य जेणेव धणे सत्थवाहे तेणेव उवागच्छंति ॥ ६. तए णं धणे सत्थवाहे तेसिं चरगाण य जाव' गिहत्थाण य अच्छत्तगस्स छत्तं
दलयइ जाव अपत्थयणस्स पत्थयणं दलयइ, दलयित्ता एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! चंपाए नयरीए बहिया अग्गुज्जाणंसि ममं पडिवालेमाणा
पडिवालेमाणा चिट्ठह ॥ १०. तए णं ते चरगा य जाव गिहत्था य धणेणं सत्थवाहेणं एवं वुत्ता समाणा"
'चंपाए नयरीए बहिया अग्गुज्जाणंसि धणं सत्थवाहं पडिवालेमाणा-पडिवालेमाणा° चिट्ठति ॥
१. पंडरंगे (क, ख); पंदुरागे (घ)।
६. ना० १।१९५। २. गिहत्थधम्मचितए (क); गिहधम्मचितए ७. सं० पा०-चरगा वा जाव पच्चप्पिणंति । (ख, ग)।
८. ना० १।१५।६। ३. रत्तपडी (क)।
६,१०,११,१२. ना० १।१५।६ । ४. घोसणयं (क); X (ख, ग); उग्घोसणं १३. ना० १।१५।६ । (घ)।
१४. सं० पा०-समाणा जाव चिट्ठति । ५. सं० पा०-कोडुंबियपुरिसा जाव एवं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org