________________
अट्ठमं अज्झयणं (मल्ली)
१८६ पडिसुणेति, पडिसुणेत्ता हाया सण्णद्धा' हत्थिखंधवरगया सकोरेंटमल्लदामेणं' 'छत्तेणं धरिज्जमाणेणं सेयवरचामराहिं वीइज्जमाणा° महया हय-गय-रहपवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडा सव्विड्डीए जाव' दुंदुभि-नाइयरवेणं 'सएहितो-सएहितो नगरेहितो निग्गच्छंति', निग्गच्छित्ता
एगयनो मिलायंति, जेणेव मिहिला तेणेव पहारेत्थ गमणाए ।। १६२. तए णं कुंभए राया इमीसे कहाए लट्ठ समाणे बलवाउयं सद्दावेइ, सद्दावेत्ता
एवं वयासी-खिप्पामेव हयगय-रह-पवरजोहकलियं चाउरंगिणि° सेणं
सन्नाहेहि', सन्नाहेत्ता एयमाणत्तियं पच्चप्पिणाहि सेवि जाव पच्चप्पिणति ।। १६३. तए णं कुंभए राया पहाए सण्णद्ध हत्थिखंधवरगए' 'सकोरेंटमल्लदामेणं
छत्तेणं धरिज्जमाणेणं ° सेयवरचामराहिं वीइज्जमाणे महया हय-गय-रह-पवरजोहकलियाए चाउरंगिणीए सेणाए सद्धि संपरिवुडे सव्विड्ढीए जाव' दुंदुभिनाइयरवेणं मिहिलं मझमझेणं निज्जाइ", निज्जावेत्ता विदेहजणवयं मज्झमझेणं जेणेव देसग्गं१२ तेणेव खंधावारनिवेसं करेइ, करेत्ता जियसत्तुपामोक्खा
छप्पि य रायाणो पडिवालेमाणे जुज्झसज्जे पडिचिट्ठइ ।। १६४. तए णं ते जियसत्तुपामोक्खा" छप्पि रायाणो जेणेव कुंभए राया तेणेव
उवागच्छंति, उवागच्छित्ता कभएणं रण्णा सद्धि संपलग्गा" यावि होत्था ॥ १६५. तए णं ते जियसत्तपामोक्खा छप्पि रायाणो कं भयं रायं हय-महिय-पवरवीर
घाइय-विवडियचिंध-धय'५-पडागं किच्छोवगयपाणं दिसोदिसि पडिसेहेति ॥
१. पू०-ना० ११२।३२ ।
चामराहिं। २. सं० पा०—सकोरेंटमल्लदाम जाव सेयवर- १०. ना० १११।३३ । चामराहिं महया।
११. णिगच्छई (घ)। ३. ना० १।१।३३ ।
१२. देसग्गंते (क, ख, घ); देसग्रते (क्व); ४. सएहितो जाव निग्गच्छति (क); सएहि २ देसमग्गे (क्व)।
नगरेहितो जाव निग्गच्छंति (ख, ग, घ)। १३. जियसत्त ° (क, ख, ग, घ)। ५. सं० पा०-हय जाव सेणं ।
१४. योद्धमिति शेषः (वृ)। ६. सन्नाह (क, ख, ग, घ)। आदर्शषु १५. निवडियधयच्छत्तचिंध (क)।
बहुवचनान्त: प्रयोगो दृश्यते, किन्तु एकवचन- १६. किंछपाणोवगयं (क); किच्छपाणोवगयं कर्तृ के पाठे नासौ उपयुक्तोस्ति । ओवाइय- (ख, ग, घ)। प्रस्तुतसूत्रस्य वृत्तौ नायं
५६ सूत्रेपि एकवचनान्तं क्रियापदं लभ्यते । पाठो व्याख्यातोस्ति । १।१६।२५२ सूत्रस्य ७. पच्चप्पिणंति (क, ख, ग, घ)।
वृत्तावस्य व्याख्या दृश्यते। तत्रत्यः पाठो ८. पू०-ना० ११२।३२।
व्याख्या च सम्यक प्रतिभाति, तेन तदनु६. सं० पा०-हत्थिखंधवरगए जाव सेयवर, सारेणात्र पाठः स्वीकृतः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org