________________
११८
नायाधम्मकहाऔ
अहोरत्ते वा पक्खे वा मासे वा अयणे वा संवच्छरे वा अण्णयरे वा दीहकालसंजोए। भावप्रो-कोहे वा माणे वा माए वा लोहे वा भए वा हासे वा । एवं
तस्स न भवइ'] ॥ ३७. से णं भगवं वासीचंदणकप्पे समतिणमणि-लेट्ठकंचणे समसुहदुक्खे इहलोग
परलोग-अप्पडिबद्धे जीविय-मरण-निरवकंखे संसारपारगामी कम्मनिग्घायणढाए
एवं च णं ° विहरइ ॥ ३८. तए णं से थावच्चापुत्ते अरहनो अरिटुनेमिस्स तहारूवाणं थेराणं अंतिए
सामाइयमाइयाइं चोद्दसपुव्वाइं अहिज्जइ, अहिज्जित्ता बहूहि' 'चउत्थ
छट्ठट्ठम-दसम-दुवालसेहिं मासद्धमासखमणेहि अप्पाणं भावेमाणे ° विहरइ।। थावच्चापुत्तस्स जणवयविहार-पदं ३६. तए णं अरहा अरिट्टनेमि थावच्चापुत्तस्स अणगारस्स तं इन्भाइयं अणगार
सहस्सं सीसत्ताए दलयइ ।। ४०. तए णं से थावच्चापुत्ते अण्णया कयाइं अरहं अरिट्टनेमि वंदइ नमसइ, वंदित्ता
नमंसित्ता एवं वयासी-इच्छामि णं भंते ! तुब्भेहिं अब्भणुण्णाए समाणे 'अणगारसहस्सेणं सद्धि" बहिया जणवयविहारं विहरित्तए।
अहासुहं॥ ४१. तए णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धि' बहिया जणवयविहारं विहरइ॥
१. असौ कोष्ठकवर्ती पाठः व्याख्यांशः प्रतीयते। ६. सद्धि तेणं उरालेणं उदग्गेणं (उग्गेणं२. सामाइयाई (ख, ग)।
ख, ग) पयत्तेणं पग्गहिएणं (क, ख, ग, घ) । ३. सं० पा०-बहूहि जाव चउत्थ विहरइ पूर्वसूत्रे थावच्चापुत्रण विहारस्य अनुज्ञा (क, ख, ग, घ) । अत्र 'चउत्थ' शब्दानंतरं
प्रार्थिता तत्र य. पाठोऽस्ति, तस्यानुसारेण 'जाव' शब्दो युज्यते । 'बहुहि' इति पदानन्तरं प्रस्तुतसूत्रेऽपि 'अणगारसहस्सेणं सद्धि बहिया 'जाव' शब्दोनर्थकोस्ति । प्रस्तुतसूत्रस्य जणवयविहारं विहरई' इत्येव पाठो द्वितीयश्रतस्कन्धस्य प्रथमवर्गधस्यप्रथमाध्ययने युक्तोस्ति । एतादृशे प्रसङ्ग सर्वत्रापि पि 'बहुहिं चउत्थ जाव विहरई' एवं पाठो एतावानेव पाठः उपलभ्यते । तेणं उरालेणं. लभ्यते।
पग्गहिएणं' एतावान् पाठोऽत्र अतिरिक्त ४. सहस्सेणं अणगाराणं (क, ख, घ) । सहस्सेणं इव प्रतिभाति ।
अणगारेणं (ग) । अग्रिमसूत्रे 'अणगार । यद्यसौ पाठः स्वीक्रियेत, तदानीं 'पग्गहिएणं' सहस्सेणं सद्धि' इति पाठो लभ्यते । 'क्वचित्' इति पदस्यानन्तरं 'तवोकम्मेणं' इति पाठः प्रयुक्तादर्शषु अत्रापि इत्थमेव पाठोस्ति, आवश्यकोऽस्ति । तं विना कश्चिद अर्थतेनात्र स एव पाठः स्वीकृतः ।
सम्बन्धो नोपपद्यते। ५: अहासुहं देवाणुप्पिया ! (क) ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org