________________
पंचमं अज्झयणं (सेलगे)
यमाणी-विणिम्मुयमाणी" •रोयमाणी-रोयमाणी कंदमाणी-कंदमाणी विलवमाणी-विलवमाणी° एवं वयासी-जइयव्वं जाया ! घडियव्वं जाया ! परक्कमियव्वं जाया ! अस्सिं च णं अट्ठे नो पमाएयव्वं'। अम्हपि णं एसेव मग्गे भवउ त्ति कटु थावच्चा गाहावइणी अरहं अरिट्टनेमि वंदति नमसति,
वंदित्ता नमंसित्ता जामेव दिसि पाउन्भूया तामेव दिसि पडिगया । थावच्चापुत्तस्स पव्वज्जागहण-पदं ३४. तए णं से थावच्चापुत्ते पुरिससहस्सेणं सद्धि सयमेव पंचमुट्ठियं लोयं करेइ,
करेत्ता जेणामेव अरहा अरिटुनेमी तेणामेव उवागच्छइ, उवागच्छित्ता अरहं प्ररिट्ठनेमि तिक्खुत्तो आयाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ जाव'
पव्वइए॥ थावच्चापुत्तस्स प्रणगारचरिया-पदं ३५. तए णं से थावच्चापुत्ते अणगारे जाए-इरियासमिए भासासमिए •एसणासमिए
प्रायाण-भंड-मत्त-णिक्खेवणासमिए उच्चार-पासवण-खेल-सिंघाण-जल्लपारिट्ठावणियासमिए मणसमिए वइसमिए कायसमिए मणगुत्ते वइगुत्ते कायगुत्ते गुत्ते गुत्तिदिए गुत्तबंभयारी अकोहे प्रमाणे अमाए अलोहे संते पसंते उवसंते परिनिव्वुडे अणासवे अममे अकिंचणे निरुवलेवे, कंसपाईव मुक्कतोए संखो इव निरंगणे जीवो विव' अप्पडिहयगई गगणमिव निरालंबणे वायुरिव अप्पडिबद्धे सारयसलिलं व सुद्धहियए पुक्खरपत्तं पिव निरुवलेवे कुम्मो इव गुत्तिदिए खग्गविसाणं व एगजाए विहग इव विप्पमुक्के भारंडपक्खीव अप्पमत्ते कुंजरो इव सोंडीरे वसभो इव जायत्थामे सीहो इव दूद्धरिसे मंदरो इव निप्पकंपे सागरो इव गंभीरे चंदो इव सोमलेस्से सूरो इव दित्ततेए जच्चकंचणं व जायरूवे वसुंधरव्व सव्वफासविसहे सुहुययासणोव्व
तेयसा जलते ॥ ३६. नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे भवइ। [सेय पडिबंधे चउविहे
पण्णत्ते, तं जहा-दव्वरो खेत्तो कालो भावो । दव्वओ-सच्चित्ताचित्तमीसेसु । खेत्तो -गामे वा नगरे वा रण्णे वा खले वा घरे वा अंगणे वा। कालो-समए वा प्रावलियाए वा आणापाणुए वा थोवे वा लवे वा मुहुत्ते वा
१. विणिमुचमाणी-विणिमुंचमाणी (ख, ग, घ);
सं० पा०-विणिम्मुयमाणी २ एवं । २. सं० पा०-पमाएयव्वं जाव जामेव । ३. ना० १।१।१४६,१५० । ४. सं० पा०-भासासमिए जाव विहरइ।
औपपातिकसूत्रे स्थानद्वये (२७-२६, १६४) अनगार-वर्णको विद्यते । प्रस्तुतसूत्रस्यवृत्तों व्याख्यातादनगार-वर्णकात् तद् द्वयमपि भिन्नमस्ति।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org