________________
७२८
भगवई
८७. चक्कवट्टिमायरो णं भंते ! चक्कट्टिसि गम्भं वक्कममाणंसि कति महासुविणे
पासित्ता णं पडिबुज्झति ? गोयमा ! चक्कट्टिमायरो चक्कट्टिसि गभं' वक्कममाणंसि एएसि तीसाए महासुविणाणं इमे चोद्दस महासुविणे पासित्ता णं पडिबुज्झति, तं जहा--
गय-उसभ° जाव सिहि च ॥ ८८. वासुदेवमायरो णं-- पुच्छा।
गोयमा ! वासुदेवमायरो' 'वासुदेवंसि गब्भं वक्कममाणंसि एएसि चोद्द
सण्हं महासुविणाणं अण्णयरे सत्त महासुविणे पासित्ता णं पडिबुझंति ।। ८६. बलदेवमायरो -पुच्छा।
गोयमा ! बलदेवमायरो जाव एएसि चोदसण्हं महासुविणाणं अण्णयरे चत्तारि
महासुविणे पासित्ता णं पडिबुज्झति ।। ६०. मंडलियमायरो णं भंते !-पुच्छा।
गोयमा ! मंडलियमायरो जाव एएसि चोद्दसण्हं महासुविणाणं अण्णयरं एगं
महासुविणं 'पासित्ता णं" पडिबुज्झति ।। भगवो महासुविण-दसण-पदं ६१. समणे भगवं महावीरे छउमत्थकालियाए अंतिमराइयंसि इमे दस महासुविणे
पासित्ता णं पडिबुद्धे, तं जहा१. एगं च णं महं घोररूवदित्तधरं तालपिसायं सुविणे पराजियं पासित्ता णं पडिबुद्धे । २. एगं च णं महं सुक्किलपक्खगं पुंसकोइलगं" सुविणे पासित्ता णं पडिबुद्धे । ३. एगं च णं महं चित्तविचित्तपक्खगं पुंसकोइलगं सुविणे पासित्ता णं पडिबुद्धे। ४. एगं च णं महं दामदुगं सव्वरयणामयं सुविणे पासित्ता णं पडिबुद्धे । ५. एगं च णं महं सेयं गोवग्गं सुविणे पासिता णं पडिबुद्धे ।। ६. एगं च णं महं पउमसरं सव्वग्रो समंता कसमियं सविणे पासित्ता णं पडिबुद्ध। ७. एगं च णं 'महं सागरं उम्मीवीयीसहस्सकलियं भूयाहिं तिण्णं सुविणे पासित्ता णं पडिबुद्धे । ८. एगं च णं महं दिणयरं तेयसा जलंत सुविणे पासित्ता णं पडिबुद्धे ।
१. जाव (अ, ख, म); जाव गभं (क, ता, ४. जाव (अ, क, ख, ता, ब, म, स)। ब, स)।
५. पूसकोइलं (अ, क, ख, ता, ब) । २. सं० पा०-एवं जहा तित्थगरमायरो जाव। ६. चित्तपक्खगं (क, ता)। ३. सं० पा०-वासुदेवमायरो जाव वक्कम । ७. महासागरं (अ)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org