________________
७२२
भगवई
चउहिं सामाणियसाहस्सीहिं "तिहिं परिसाहि, सत्तहिं अणिएहि, सत्तहिं अणियाहिवईहिं, सोलसहि प्रायरक्खदेवसाहस्सीहि अण्णेहिं बहूहिं महासामाणविमाणवासीहिं वेमाणिएहि देवेहिं देवीहि य सद्धि संपरिवुडे ° जाव' दुंदुहि-निग्घोसनाइयरवेणं जेणेव जंबुद्दीवे दीवे, जेणेव भारहे वासे, जेणेव उल्लुयतीरे नगरे, जेणेव एगजंबुए चेइए, जेणेव ममं अंतियं तेणेव पहारेत्थ गमणाए। तए णं से सक्के देविदे देवराया तस्स देवस्स तं दिव्वं देविड्ढि दिव्वं देवजूति दिव्वं देवाणुभागं दिव्वं तेयलेस्सं असहमाणे ममं अट्ठ उक्खित्तपसिणवागरणाइं पुच्छित्ता
संभंतियवंदणएणं वंदित्ता जाव पडिगए। ५६. जावं च णं समणे भगवं महावीरे भगवो गोयमस्स एयमटुं परिकहेति तावं
च णं से देवे तं देसं हव्वमागए। तए णं से देवे समणं भगवं महावीरं तिक्खत्तो प्रायाहिण-पयाहिणं करेइ, करेत्ता वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासीएवं खलु भंते ! महासुक्के कप्पे महासामाणे विमाणे एगे मायिमिच्छदिट्रिउववन्नए देवे ममं एवं वयासी—परिणममाणा पोग्गला नो परिणया, अपरिणया; परिणमंतीति पोग्गला नो परिणया, अपरिणया। तए णं अहं तं मायिमिच्छदिदि उववन्नगं देवं एवं वयासी-परिणममाणा पोग्गला परिणया, नो अपरिणया; परिणमंतीति पोग्गला परिणया, नो अपरिणया, से कहमेयं भंते !
एवं? ५७. गंगदत्तादि ! समणे भगवं महावीरे गंगदत्तं देवं एवं वयासी–अहं पि णं
गंगदत्ता ! एवमाइक्खामि भासेमि पण्णवेमि परूवेमि-परिणममाणा पोग्गला •परिणया, नो अपरिणया; परिणमंतीति पोग्गला परिणया°, नो अपरिणया,
सच्चमेसे अद्वै॥ ५८. तए णं से गंगदत्ते देवे समणस्स भगवनो महावीरस्स अंतियं एयमटुं सोच्चा
निसम्म हट्टतुट्टे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता नच्चा
सन्ने जाव पज्जुवासति ।। गंगद तदेवस्स अप्पविसए पसिण-पदं ५६. तए णं समणे भगवं महावीरे गंगदत्तस्स देवस्स तीसे य •महतिमहालियाए
परिसाए° धम्म परिकहेइ जाव पाराहए भवति ।
१. सं० पा०-परियारो जहा सूरियाभस्स जाव ६. सं० पा०-पोग्गला जाव नो। २. राय० सू० ५८ ।
७. भ० १११० । ३. उल्लुया° (ख, ब, म)।
८. पज्जुवाहति (म)। ४. महासमाणे (अ, क, ता, ब)।
९. सं० पा०-तीसे य जाव धम्म । ५. °दी (ता, ब, म)।
१०. ओ० सू०७१-७७ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org