________________
सोलसमं सतं (पंचमो उद्देसो)
७२३ ६०. तए णं से गंगदत्ते देवे समणस्स भगवो महावीरस्स अंतिए धम्म सोच्चा
निसम्म हट्ठतुढे उट्ठाए उद्वेइ, उद्वेत्ता समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी- अहण्णं भंते ! गंगदत्ते देवे किं भवसिद्धिए ? अभवसिद्धिए ? "सम्मदिट्री? मिच्छदिट्री ? परित्तसंसारिए ? अणंतसंसारिए? सुलभबोहिए ? दुल्लभबोहिए ? आराहए ? विराहए ? चरिमे ? अचरिमे ? गंगदत्ताइ ! समणे भगवं महावीरे गंगदत्तं देवं एवं वयासी-गंगदत्ता ! तुमण्णं भवसिद्धिए, नो अभवसिद्धिए। सम्मदिट्ठी, नो मिच्छदिट्ठी। परित्तसंसारिए, नो अणंतसंसारिए । सुलभबोहिए, नो दुल्लभबोहिए । पाराहए, नो
विराहए। चरिमे, नो अचरिमे ।। गंगदत्तदेवेण नट्ट-उवदंसण-पदं ६१. तए णं से गंगदत्ते देवे समणेणं भगवया महावीरेणं एवं वुत्ते समाणे हट्ठतुट्ठचित्त
माणंदिए पीइमणे परमसोमणस्सिए हरिसवसविसप्पमाणहियए समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासी-तुब्भे णं भंते ! सव्वं जाणह सव्वं पासह, सव्वो जाणह सव्वओ पासह, सव्वं कालं जाणह सव्वं कालं पासह, सव्वे भावे जाणह सव्वे भावे पासह । जाणंति णं देवाणुप्पिया ! मम पुवि वा पच्छा वा ममेयरूवं दिव्वं देविडिढ दिव्वं देवजुइं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णागयं ति, तं इच्छामि णं देवाणप्पियाणं भत्तिपुव्वगं गोयमातियाणं समणाणं निग्गंथाणं दिव्वं देविडिढ
दिव्वं देवजुइं दिव्वं देवाणुभावं दिव्वं बत्तीसतिबद्धं नट्टविहिं उवदंसित्तए । ६२. तए णं समणे भगवं महावीरे गंगदत्तेणं देवेणं एवं वुत्ते समाणे गंगदत्तस्स देवस्स
एयमद्वं नो आढाइ, नो परियाणइ, तुसिणीए संचिट्ठति ।। ६३. तए णं से गंगदत्त देवे समणं भगवं महावीरं दोच्चं पि तच्चं पि एवं वयासी
तुब्भे णं भंते ! सव्वं जाणह सव्वं पासह, सव्वनो जाणह सव्वओ पासह, सव्वं कालं जाणह सव्वं कालं पासह, सव्वे भावे जाणह सव्वे भावे पासह । जाणंति णं देवाणुप्पिया ! मम पुव्वि वा पच्छा वा ममेयरूवं दिव्यं देविडिढ दिव्वं देवजुइं दिव्वं देवाणुभावं लद्धं पत्तं अभिसमण्णागयं ति, तं इच्छामि णं देवाणप्पियाणं भत्तिपुव्वगं गोयमातियाणं समणाणं निग्गंथाणं दिव्वं देविडिढ दिव्वं देवजुइं दिव्वं देवाणुभावं दिव्वं बत्तीसतिबद्धं नट्टविहिं उवदंसित्तए त्ति कटु ° जाव बत्तीसतिबद्धं नट्टविहिं उवदंसेति, उवदंसेत्ता जाव' तामेव दिसं पडिगए।
१. सं० पाल-एवं जहा सूरियाभो।
२. राय० सू० ६५-१२० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org