________________
सोलसमं सतं (पंचमो उद्देसो)
७२१ देवे णं भंते ! महिड्ढिए जाव महेसक्खे एवं एएणं अभिलावेणं गमित्तए वा, भासित्तए वा, विभागरित्तए वा, उम्मिसावेत्तए वा, निमिसावेत्तए वा, आउंटावेत्तए वा, ठाणं वा सेज्जं वा निसीहियं वा चेइत्तए वा, विउव्वित्तए वा, परियारेत्तए वा जाव हंता पभू---इमाइं अट्ठ उक्खित्तपसिणवागरणाइं पुच्छइ, पुच्छित्ता संभंतियवंदणएणं' वंदति, वंदित्ता तमेव दिव्वं जाणविमाणं द्रुहति', द्रुहित्ता जामेव दिसं पाउब्भूए तामेव दिसं पडिगए ।
गंगदत्तदेवस्स संदब्भे परिणममाण-परिणय-पदं
५५. भंतेति ! भगवं गोयमे समणं भगवं महावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता
एवं वयासी-अण्णदा णं भंते ! सक्के देविंदे देवराया देवाणुप्पियं वंदति नमसति सक्कारेति जाव' पज्जुवासति, किण्णं भंते ! अज्ज सक्के देविंदे देवराया देवाणुप्पियं अट्ठ उक्खित्तपसिणवागरणाइं पुच्छइ, पुच्छित्ता संभंतियवंदणएणं वंदइ नमसइ जाव पडिगए ? गोयमादि ! समणे भगवं महावीरे भगवं गोयम एवं वयासी-एवं खल गोयमा ! तेणं कालेणं तेणं समएणं महासुक्के कप्पे महासामाणे विमाणे दो देवा महिड्ढिया जाव महेसक्खा एगविमाणंसि देवत्ताए उववन्ना, तं जहा-मायिमिच्छदिट्ठिउववन्नए य, अमायिसम्मदिट्ठिउववन्नए य । तए णं से मायिमिच्छदिट्ठिउववन्नए देवे तं अमायिसम्मदिट्ठिउववन्नगं देवं एवं धयासी-परिणममाणा पोग्गला नो परिणया, अपरिणया; परिणमंतीति पोग्गला नो परिणया, अपरिणया। तए णं से अमायिसम्मदिट्ठिउववन्नए देवे तं मायिमिच्छदिटिउववन्नगं देवं एवं वयासी-परिणममाणा पोग्गला परिणया, नो अपरिणया; परिणमंतीति पोग्गला परिणया, नो अपरिणया । तं मायिमिच्छदिदिउववन्नगं एवं पडिहणइ', पडिहणित्ता प्रोहिं पउंजइ, पउंजित्ता ममं प्रोहिणा आभोएइ, अाभोएत्ता अयमेयारूवे अज्झथिए चितिए पत्थिए मणोगए संकप्पे° समुप्पज्जित्था-एव खलु समणे भगवं महावीरे जंबुद्दीवे दीवे भारहे वासे उल्लुयतीरस्स नगरस्स बहिया एगजंबुए चेइए अहापडिरूवं' •ओग्गहं अोगिण्हित्ता संजमेणं तवसा अप्पाणं भावेमाणे ° विहरइ, तं सेयं खलु मे समणं भगवं महावीरं वंदित्ता जाव'
पज्जुवासित्ता इमं एयारूवं वागरणं पुच्छित्तए त्ति कटु एवं संपेहेइ, संपेहेत्ता १. वंदएणं (अ, ख, ब, म)।
५. पडिभणइ (ता)। २. दुरुहइ (स)।
६. सं० पा०---अयमेयारूवे जाव समुप्पज्जित्था। ३. भ० २।३०।
७. सं० पा०-अहापडिरूवं जाव विहरइ। ४. भ० १६।५४ ।
८. भ० २।३०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org