________________
भगवई
'अयं णं मिच्छावादी भवउ' त्ति कटु ममं अंतियानो सणियं-सणियं पच्चोसक्कइ, पच्चोसक्कित्ता जेणेव से तिलथंभए तेणेव उवागच्छइ, उवागच्छित्ता तं तिलथंभगं सलेठ्ठयायं चेव उप्पाडेइ, उप्पाडेत्ता एगंते एडेइ। तक्खणमेत्तं च णं गोयमा ! दिव्वे अब्भवद्दलए पाउन्भूए। तए णं से दिव्वे अब्भवद्दलए खिप्पामेव पतणतणाति', खिप्पामव पविज्जुयाति, खिप्पामेव नच्चोदगं णातिमट्रियं पविरलपफुसियं' रयरेणुविणासणं दिव्वं सलिलोदगं वासं वासति, जेण से तिलथंभए अासत्थे पच्चायाते वद्धमूले, तत्थेव पतिहिए। ते य सत्त तिलपुप्फजीवा उद्दाइत्ता-उद्दाइत्ता तस्सेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला
पच्चायाता॥ वेसियायण-बालतवस्सि-पदं ६०. तए णं अहं गोयमा ! गोसालेणं मंखलिपुत्तेणं सद्धि जेणेव कुम्मग्गामे नगरे
तेणेव उवागच्छामि । तए णं तस्स कुम्मग्गामस्स नगरस्स बहिया वेसियायणे नाम बालतवस्सी छटुंछट्टेणं अणि क्खित्तेणं तवोकम्मेणं उड्ढे बाहाम्रो पगिज्झियपगिज्भिय सूराभिमुहे आयावणभूमीए अायावेमाणे विहरइ। प्राइच्चतेयतवियानो य से छप्पदीयो सव्वनो समंता अभिनिस्सवंति, पाण-भूय-जीव-सत्तदयट्याए च णं पडियारो-पडियानो तत्थेव-तत्थेव' भुज्जो-भुज्जो पच्चोरुभेइ ।। तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सि पासइ, पासित्ता मम अंतियाओ सणियं-सणियं पच्चोसक्कइ, पच्चोसक्कित्ता जेणेव वेसियायणे बालतवस्सी तेणेव उवागच्छइ, उवागच्छित्ता वेसियायण बालतवस्सि एवं
वयासी-कि भवं मुणी ? मुणिए ? उदाहु जयासेज्जायरए ? ६२. तए णं से वेसियायणे बालतवस्सी गोसालस्स मंखलिपुत्तस्स एयमटुं नो आढाति,
___ नो परियाणति, तुसिणीए संचिट्ठइ ॥ ६३. तए णं से गोसाले मंखलिपुत्ते वेसियायणं बालतवस्सि दोच्चं पि तच्च पि एवं
वयासी--किं भवं मुणी? मुणिए ? 'उदाहु जूयासेज्जायरए ?" ६४. तए णं से वेसियायणे बालतवस्सी गोसालणं मंखलिपुत्तेणं दोच्चं पि तच्च पि
एवं वत्ते समाणे प्रासुरुत्ते' 'रुटे कुविए चंडिक्किए ° मिसिमिसेमाणे पायावणभूमीग्रो पच्चोरुभइ, पच्चोरुभित्ता तेयासमुग्धाएणं समोहण्णइ, समोहणित्ता सत्तट्रपयाई पच्चोसक्कइ, पच्चोसक्कित्ता गोसालस्स मंखलिपुत्तस्स वहाए सरीरगंसि तेयं निसिरइ ।।
१. तणाए (अ, ख); तणाएति (स)। २. पप्फुसियं (अ, ब)। ३. तत्थेवा २ (क, ता, ब, म)।
४. जाव सेज्जायरए (अ, क, ख, ता, ब, म, स) ५. सं० पा०-आसुरुत्ते जाव मिसि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org