________________
सत्तमं सतं (बीओ उद्देसो)
२७६
● सव्वा मुसावाया वेरमणं, सव्वाश्री प्रदिण्णादाणाश्रो वेरमणं, सव्वाश्रो मेहुणा वेरमणं, सव्वा परिग्गहाम्रो वेरमणं ॥
३२. देसमूलगुणपच्चक्खाणे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा -थूला
पाणाइवायाश्रो वेरमणं',
थूला मुसावाया वेरमणं, थूलाओ ग्रदिण्णादाणा वेरमणं, थूलाओ मेहुणाओ वेरमणं, थूला परिग्गहाम्रो वेरमणं ॥
कतिविहे पण्णत्ते ?
३३. उत्तरगुणपच्चक्खाणे णं भंते
!
गोयमा ! दुविहे पण्णत्ते, तं जहा - सव्वुत्तरगुणपच्चक्खाणे य, देसुत्तरगुणपच्चक्खाणे य ||
३४. सव्वत्तरगुणपच्चक्खाणे णं भंते ! कतिविहे पण्णत्ते ? गोमा ! दसविहे पण्णत्ते, तं जहा
गाहा—
१, २. अणागयम इक्कतं ३. कोडीसहियं ४. नियंटियं चेव । ५, ६. सागारमणागारं ७. परिमाणकडं ८. निरवसेसं । ६. संकेयं चेव १०. अद्धाए, पच्चक्खाणं भवे दसहा ॥१॥ ३५. देसुत्तरगुणपच्चक्खाणे णं भंते ! कतिविहे पण्णत्ते ?
गोयमा ! सत्तविहे पण्णत्ते, तं जहा- १. दिसिव्वयं २. उवभोगपरिभोगपरिमाणं ३. प्रणत्थदंडवेरमणं' ४. सामाइयं ५. देसावगासियं ६. पोसहोव - वास ७. प्रतिहिसं विभागो' । प्रपच्छिममा रणंतियसंले हणाभूषणा राहणता ॥ पच्चक्खाणि प्रपच्चक्खाणि-पदं
३६. जीवा णं भंते! किं मूलगुणपच्चक्खाणी ? उत्तरगुणपच्चक्खाणी ? अपच्चक्खाणी ? गोयमा ! जीवा मूलगुणपच्चक्खाणी वि, उत्तरगुणपच्चक्खाणी वि, अपच्चक्खाणी वि ॥
३७. नेरइया णं भंते ! कि मूलगुणपच्चक्खाणी ? पुच्छा |
गोयमा ! नेरइया नो मूलगुणपच्चक्खाणी, नो उत्तरगुणपच्चक्खाणी, अपच्चखाणी ॥
१. सं० पा० - वेरमणं जाव थूलाओ । २. साएतं (ता, म ); साकेयं (स, वृ); संकेयगं ( ठा० १०।१०१) केतः चिन्हं सहकेतेन वर्तते सकेतम् – दीर्घता च प्राकृतत्वात् (वृ) । ३. दिसुव्वतं ( ता ) । ४. अणट्टा (ता) ।
Jain Education International
ܘ
५. अहासं विभाग (म) |
६. संलेखनामविगणय्य सप्त देशोत्तरगुणा इत्युक्तम्, अस्याश्चैतेषु पाठो देशोत्तरगुणधारिणाsपीयमन्ते विधातव्येत्यस्यार्थस्य ख्यापनार्थः
(वृ)।
For Private & Personal Use Only
www.jainelibrary.org