________________
२७८
- भगवई
२८. से केणतुणं भंते ! एवं वुच्चइ-सव्वपाणेहिं जाव' सव्वसत्तेहिं पच्चक्खाय
मिति वदमाणस्स सिय सुपच्चवखायं भवति ° ? सिय दुपच्चवखायं भवति ? गोयमा ! जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहि पच्चक्खायमिति वदमाणस्स णो एवं अभिसमन्नागयं भवति- इमे जीवा, इमे अजीवा, इमे तसा, इमे थावरा, तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चवखायमिति वदमाणस्स नो सुपच्चक्खायं भवति, दुपच्चक्खायं भवति।। एवं खलु से दुपच्चवखाई सव्वपाणेहिं जाव सव्वसत्तेहि पच्चवखायमिति वदमाणे नो सच्चं भासं भासइ, मोसं भासं भासइ । एवं खलु से मुसावाई सव्वपाणेहि जाव सव्वसत्तेहिं तिविहं तिविहेणं असंजय-विरय-पडिहय-पच्चक्खायपावकम्मे, सकिरिए, असंवुडे, एगंतदंडे, एगंतबाले यावि भवति । जस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चवखायमिति वदमाणस्स एवं अभिसमन्नागयं भवति–इमे जीवा, इमे अजीवा, इमे तसा, इमे थावरा, तस्स णं सव्वपाणेहि जाव सव्वसत्तेहि पच्चक्खायमिति वदमाणस्स सुपच्चक्खायं भवति, नो दुपच्चक्खायं भवति । एवं खल से सपच्चक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं पच्चक्खायमिति वदमाणे सच्चं भासं भासइ, नो मोसं भासं भासइ। एवं खलू से सच्चवादी सव्वपाणेहिं जाव सव्वसत्तेहि तिविहं तिविहेणं संजय-विरय-पडिहय-पच्चक्खायपावकम्मे, अकिरिए, संवुडे, एगंतपंडिए यावि भवति । से तेणटेणं गोयमा ! एवं वुच्चइ'- 'सव्वपाणेहि जाव सव्वसत्तेहि पच्चक्खायमिति वदमाणस्स सिय सुपच्चक्खायं भवति°, सिय दुपच्चक्खायं भवति ।।
पच्चक्खाण-पदं २६. कतिविहे णं भंते ! पच्चवखाणे पण्णत्ते ?
गोयमा ! दुविहे पच्चवखाणे पप्णत्ते, तं जहा- मूलगुणपच्चवखाणे य, उत्तर
गुणपच्चक्खाणे य॥ ३०. मूलगुणपच्चक्खाणे णं भंते ! कतिविहे पण्णत्ते ?
गोयमा ! दुविहे पण्णत्ते, तं जहा-सव्वमूलगुणपच्चक्खाणे य, देसमूलगुण
पच्चक्खाणे य॥ ३१. सव्वमूलगुणपच्चवखाणे णं भंते ! कतिविहे पण्णत्ते ?
गोयमा ! पंचविहे पण्णत्ते, तं जहा-सव्वानो पाणाइवायानो वेरमण',
१. भ० ७।२७। २. सं० पा०-सव्वसत्तेहिं जाव सिय।
३. सं० पा०-वुच्चइ जाव सिय । ४. सं० पा०-वेरमणं जाव सव्वाअो।
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org