________________
८१०
ठाणं
संगह-सिलोगो
इच्छा मिच्छा तहक्कारो, आवस्सिया' य णिसीहिया । आपुच्छणा य पडिपुच्छा, छंदणा य णिमंतणा ॥
उवसंपया य काले, सामायारी' दसविहा उ ।।१।। महावीर-सुमिण-पदं १०३. समणे भगवं महावीरे छउमत्थकालियाए अंतिमराइयंसी इमे दस महासुमिणे
पासित्ता णं पडिबुद्धे, तं जहा१. एगं च णं 'महं घोररूवदित्तधरं" तालपिसायं सुमिणे पराजितं पासित्ता णं पडिबुद्धे । २. एगं च णं महं सुक्किलपक्खगं पुंसकोइलगं सुमिणे पासित्ता णं पडिबुद्धे । ३. एगं च णं महं चित्तविचित्तपक्खगं पुंसकोइल' सुविणे पासित्ता णं पडिबुद्धे । ४. एगं च णं महं दामदुगं सव्वरयणामयं सुमिणे पासित्ता णं पडिबुद्धे । ५. एगं च णं महं सेतं गोवग्गं सुमिणे पासित्ता णं पडिबुद्धे । ६. एगं च णं महं पउमसरं सव्वओ समंता कुसुमितं सुमिणे पासित्ता णं पडिबुद्धे । ७. एगं च णं महं सागरं उम्मी-वीची-सहस्सकलितं भुयाहिं तिण्णं सुमिणे पासित्ता णं पडिबुद्धे। ८. एगं च णं महं दिणयरं तेयसा जलंतं सुमिणे पासित्ता णं पडिबुद्धे । ६. एगं च णं महं हरि-वेरुलिय-वण्णाभेणं णियएणमंतेणं माणुसुत्तरं पव्वतं सव्वतो समंता आवेढियं परिवेढियं सुमिणे पासित्ता णं पडिबुद्धे । १०. एगं च णं महं मंदरे पव्वते मंदरचूलियाए उरि सीहासणवरगयमत्ताणं सुमिणे पासित्ता णं पडिबुद्धे। १. जण्णं समणे भगवं महावीरे एगं च णं महं घोररूवदित्तधरं तालपिसायं समिणे पराजितं पासित्ता णं पडिबुद्धे, तण्णं समजेणं भगवता महावीरेणं मोहणिज्जे कम्मे मूलओ उग्घाइते । २. जण्णं समणे भगवं महावीरे एगं च णं महं सुक्किलपक्खगं 'पुंसकोइलगं सुमिणे पासित्ता णं° पडिबुद्धे, तण्णं समणे भगवं महावीरे सुक्कज्झाणोवगए विहरइ।
१. आवस्सिती (क)। २. सामायारी भवे (क, ग)। ३. महाघोररूवदित्तधरं (क, ख, ग, वृ)। ४. पूस० (क, ख, ग)।
५. उम्मीसहस्स ° (वृपा)। ६. एगेण (वृ); एग (वृपा)। ७. सं० पा.----सुक्किलपक्खगं जाव पडिबुद्धे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org