________________
णवमं ठाणं
७६१
से जहाणामए "अज्जो ! मए समणाणं णिग्गंथाणं चत्तारि कसाया पण्णत्ता, तं जहा–कोहकसाए, माणकसाए, मायाकसाए, लोभकसाए । एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं चत्तारि कसाए पण्णवेहिति, तं जहाकोहकसायं. माणकसायं, मायाकसायं. लोभकसायं। से जहाणामए अज्जो ! मए समणाणं णिग्गंथाणं पंच कामगुणा पण्णत्ता, तं जहा-सद्दे, रूवे, गंधे, रसे, फासे। एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं पंच कामगुणे पण्णवेहिति, तं जहा--सई, रूवं, गंध, रसं, फासं । से जहाणामए अज्जो! मए समणाणं णिग्गंथाणं छज्जीवणिकाया पण्णत्ता, तं जहा-पुढविकाइया, आउकाइया, तेउकाइया, वाउकाइया, वणस्सइकाइया, तसकाइया। एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं छज्जीवणिकाए पण्णवेहिति, तं जहा–पुढविकाइए, आउकाइए, तेउकाइए, वाउकाइए, वणस्सइकाइए°, तसकाइए। से जहाणामए' 'अज्जो ! मए समणाणं णिग्गंथाणं सत्त भयट्ठाणा पण्णत्ता, तं जहा' - इहलोगभए, परलोगभए, आदाणभए, अकम्हाभए, वेयणभए, मरणभए, असिलोगभए° । एवामेव महापउमवि अरहा समणाण णिग्गथाण सत्त भयदाणे पण्णवेहिति', 'तं जहा-इहलोगभयं परलोगभयं आदाणभयं अकम्हाभयं वेयणभयं मरणभयं असिलोगभयं । एवं अट्ठ मयट्ठाणे, णव बंभचेरगुत्तीओ, दसविधे समणधम्मे, एवं जाव" तेत्तीसमासातणाउत्ति। से जहाणामए अज्जो ! मए समणाणं णिग्गंथाणं णग्गभावे' मुंडभावे अण्हाणए अदंतवणए अच्छत्तए अणुवाहणए भूमिसेज्जा फलगसेज्जा कट्ठसेज्जा केसलोए बंभचेरवासे परघरपवेसे लद्धावलद्धवित्तीओं पण्णत्ताओ। एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं णग्गभावं 'मुंडभावं अण्हाणयं अदंतवणयं अच्छत्तयं अणुवाहणयं भूमिसेज्जं फलगसेज्जं कट्ठसेज्जं केसलोयं बंभचेरवासं परघरपवेसं लद्धावलद्धवित्ती पण्णवेहिति । से जहाणामए अज्जो! मए समणाणं णिग्गंथाणं आधाकम्मिएति वा उद्देसिएति वा मीसज्जाएति वा अज्झोयरएति वा पूतिए कीते पामिच्चे अच्छेज्जे
१. सं० पा०---एवमेतेणमभिलावेणं एवामेव ५. आवस्सय ४। ___ जाव तसकाइया।
६. निग्गभावे (ख)। २. सं० पा०-से जहाणामते ......। ७. लद्धावलद्धवित्ती जाव (क, ग)। ३. सं० पा०-सत्त भयढाणा पं० तं०""। ८. सं० पा०--णग्गभावं जाव लद्धावलद्धवित्ती। ४. सं० पा०-पण्णवेहिति....।
६. लद्धावलद्धवित्ती जाव (क)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org