________________
७६०
ठाण
उवसग्गा उप्पज्जिहिंति तं जहा - दिव्वा वा माणुसा वा तिरिक्खजोणिया वा ते सव्वे सम्म 'सहिस्सइ खमिस्सइ" तितिक्खिस्सइ अहियास्सिसइ | तणं से भगवं अणगारे भविस्सति - इरियासमिते भासासमिते एवं जहा वद्धमाणसामी तं चेव णिरवसेसं जाव' अव्वावारविउसजोगजुत्ते । तस्स णं भगवंतस्स एतेणं विहारेणं विहरमाणस्स दुवालसहि संवच्छरे हिं वीक्तेि हि तेरसहिय पक्खेहिं तेरसमस्स' णं संवच्छरस्स अंतरा वट्टमाणस्स अणुत्तरेणं णाणेणं जहा भावणाते" केवलवरणाणदंसणे समुप्पजिहिति । जिणे भविस्सति केवली सव्वण्णू सव्वदरिसी सणेरइय जाव' पंच महव्वयाइं सभावणाई छच्च जीवणिकाए धम्मं देसेमाणे विहरिस्सति ।
Jain Education International
से जहाणामए अज्जो ! मए समणाणं णिग्गंथाणं ऐगे आरंभठाणे पण्णत्ते । एवमेव महापउमेवि अरहा समणाणं णिग्गंथाणं एवं आरंभठाणं पण्णवेहिति । से जहाणामए अज्जो ! मए समणाणं णिग्गंथाणं दुविहे बंधणे पण्णत्ते, तं जहा - पेज्जबंधणे य, दोसबंधणे य। एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं दुविहं बंधणं पण्णवेहिति, तं जहा - पेज्जबंधणं च, दोसबंधणं च । से हाणामए अज्जो ! मए समणाणं णिग्गंथाणं तओ दंडा पण्णत्ता, तं जहा मणदंडे, वयदंडे, कायदंडे । एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं तओ दंडे पण्णवेहिति, तं जहा - मणोदंडं, वयदंडं, कायदंडं ।
१. उप्पज्जंति (ख) 1
२. सहेज्जा खमेज्जा (क, ख, ग ) .
३. अस्य पूर्तिस्थलं अद्यावधिनोपलब्धम् । ४. तेरसगस्स (क, ग); तेरसम्मस्स ( ख ) | ५. अंतो (क, ग ) ।
६. वद्धमाणस्स ( ग ) ।
७. अस्यपूर्तिर्भावनाध्ययनस्य चूर्णिविवृतपाठस्याधारेण इत्थं जायते--- अणुत्तरेणं दंसणेणं अणुत्तरेणं चरितेणं एवं आलएणं विहारेणं अज्जवेणं मद्दद्वेणं लाघवेण खंतीए मुत्तीए सच्च-संजम-तव-गुण-सुचरिय-सोवचिय-फलपरिनिव्वाण - मग्गेणं अप्पाणं भावेमाणस्स भाणंतरिया वट्टमाणस्स अणते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडणे । अंगाणि भाग १, परिशिष्ट २, आलोच्य - पाठ तथा वाचनान्तर ।
८. अस्यपूतिर्भावनाध्ययनस्य चूर्णिविवृतपाठस्याधारेण इत्थं जायते— तिरियनरामरस्स लोगस्स पज्जवे जाणिस्सइ पासिस्सइ, तं जहा - आगतिं गतिं ठिति चयणं उववायं तक्कं मणोमाणसियं भुत्तं कडं परिसेवियं आवीकम्मं रहोकम्मं अरहा अरहस्स भागी, तं तं कालं मणसवयसकाइएहिं जोगेहि वट्टमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे अजीवाण य जाणमाणे पासमाणे विहरिस्सा | तणं से भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणं सदेवमणुयासुरं लोगं अभिसमिच्चा समणाणं निग्गंथाणं । अंगसुत्ताणि भाग १, परिशिष्ट २, आलोच्य पाठ तथा
वाचनान्तर ।
९. मते (क, ख, ग ) ।
-
For Private & Personal Use Only
www.jainelibrary.org