________________
णवमं ठाणं
७८६
मंगलाहिं सस्सिरिआहिं वग्गूहिं अभिणंदिज्जमाणे अभिथुव्वमाणे य बहिया सुभूमिभागे उज्जाणे एगं देवदूसमादाय मुंडे भवित्ता अगाराओ अणगारियं पव्वयाहिति । से णं भगवं जं चेव दिवसं मुंडे भवित्ता अगाराओ अणगारियं पव्वयाहिति तं चेव दिवसं सयमेयमेतारूवं अभिग्गहं अभिगिहिहिति'-जे केइ
१. सं० पा०-भवित्ता जाव पव्वयाहिति । २. 'क' प्रतौ स्वीकृतपाठस्य वाचनान्तरस्य च
सम्मिश्रणं लभ्यते । वृत्तिकारेणापि वाचनान्तरस्य व्याख्या कृतास्ति, यथा-- इतो वाचनान्तरमनुश्रित्य लिख्यते । तस्स ण भगवतस्स [अत्र 'से णं भगवं' युज्यते साइरेगाई दुवालसवासाइं निच्चं वोसट्रकाए। चियत्तदेहे जे केइ उवसग्गा उप्पज्जिहिंति तं दिव्वा वा माणुसा वा तिरिक्खजोणिया वा, ते सव्वे सम्म सहिस्सइ खमिस्सइ तितिक्खिस्सइ अहियासिस्सइ; तए णं से भगव अणगारे भविस्सइ इरियासमिए भासासभिए एसणासमिए आयाणभंडमत्तनिक्खेवणासमिए उच्चार-पासवण-खेल-जल्लसिंघाण-पारिद्वावणियासमिए मणगुत्ते वयगुत्ते कायगुत्ते गुत्ते गुत्तिदिए गुत्तबभयारी अममे अकिंचणे छिन्नगंथे (वृपा-किन्नगंथे) निरुपलेवे कंसपाईव मुक्कतोए जहा भावणाए जाव सुहयहुयासणे तिव तेयसा जलंते । कसे संखे जीवे,
गगणे वाते य सारए सलिले । पुक्खरपत्ते कुम्मे,
विहगे खग्गे य भारंडे ॥१॥ कुंजर वसहे सीहे,
नगराया चेव सागरमखोहे । चंदे सूरे कणगे,
वसुंधरा चेव सुहुयहुए ।।२।। नत्थि णं तस्स भगवंतस्स कत्थइ पडिबंधे
भविस्सइ, सेय पडिबंधे चउविहे पण्णत्ते, तं जहा-अंडएइ वा पोयएइ वा उग्गहेइ वा पग्गहिएइ वा, जं जं जं णं दिसं इच्छइ तं गं तं णं दिसं अपडि बढे सुचिभूए लहभूए अणुप्पगंथे संजमेणं अप्पाणं भावेमाणे विहरिस्सइ, तस्स णं भगवंतस्स अणुत्तरेणं नाणेणं अणुत्तरेणं दंसणेणं अणुत्तरेणं चरित्तेणं एवं आलएणं विहारेणं अज्जवेणं मद्दवेणं लाघवेणं खंत्तीए मुत्तीए गुत्तीए सच्च संजम तव गुण सुचरिय सोय विय [चिय?| फलपरिनिव्वाणमग्गेणं अप्पाणं भावेमाणस्स झाणंतरियाए वट्टमाणस्स अणंते अणुत्तरे निव्वाघाए निरावरणे कसिणे पडिपुण्णे केवलवरणाणदसणे समुप्पजिहिति । तए णं से भगवं अरहे जिणे भविस्सति केवली सव्वन्नू सव्वदरिसी सदेवमणुआसुरस्स लोगस्स परियागं जाणइ पासइ सव्वलोए सव्वजीवाणं आगई गति ठियं चयणं उववायं तकं मणोमाणसियं भूतं कडं परिसेवियं आवीकम्मं रहोकम्म अरहा अरहस्स भागी तं तं कालं मणसवयसकाइए जोगे वद्रमाणाणं सव्वलोए सव्वजीवाणं सव्वभावे जाणमाणे पासमाणे विहरिस्सइ। तए णं से भगवं तेणं अणुत्तरेणं केवलवरनाणदंसणेणं सदेवमणआसुराइं लोगं अभिसमिच्चा समणाणं निग्गंथाणं सणेरइए जाव पंचमहब्बयाई स भावणाई छ जीवनिकाया धम्म देसेमाणे विहरिस्सति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org