________________
७८८
ठाणं
तए णं तस्स महापउमस्स रण्णो अण्णदा कयाइ दो देवा महिड्डिया' 'महज्जुइया महाणुभागा महायसा महाबला° महासोक्खा' सेणाकम्मं काहिति, तं जहा-पुण्णभद्दे य माणिभद्दे य । तए णं सतदुवारे णगरे बहवे राईसर-तलवर-माडंबिय-कोडुंबिय-इब्भ-सेट्ठिसेणावति-सत्थवाह-प्पभितयो अण्णमण्णं सद्दावेहिंति, एवं वइस्संति- जम्हा णं देवाणुप्पिया ! अम्हं महापउमस्स रण्णो दो देवा महिड्डिया' 'महज्जुइया महाणुभागा महायसा महाबला° महासोक्खा सेणाकम्मं करेति, तं जहापुण्णभद्दे य माणिभद्दे य । तं होउ णमम्हं देवाणुप्पिया ! महापउमस्स रण्णो दोच्चेवि णामधेज्जे देवसेणे-देवसेणे। तते णं तस्स महापउमस्स रण्णो दोच्चेवि णामधेज्जे भविस्सइ देवसेणेति । तए णं तस्स देवसेणस्स रण्णो अण्णया कयाई सेय-संखतल-विमल-सण्णिकासे चउदंते हत्थिरयणे समुप्पज्जिहिति । तए णं से देवसेणे राया तं सेयं संखतलविमल-सण्णिकासं चउदंतं हत्थिरयणं दुरूढे समाणे सतदुवारं णगरं मझमझेणं अभिक्खणं-अभिक्खणं 'अतिज्जाहिति य णिज्जाहिति' य। तए णं सतदुवारे णगरे बहवे राईसर-तलवर'- माडंबिय-कोडुंबिय-इब्भ-सेट्ठिसेणावति-सत्थवाह-प्पभितयो° अण्णमण्णं सद्दावेहिति, एवं वइस्संति - जम्हा णं देवाणप्पिया! अम्हं देवसेणस्स रण्णो सेते संखतल-विमल-सण्णिकासे चउदंते हत्थिरयणे समुप्पण्णे, तं होउ णमम्हं देवाणुप्पिया ! देवसेणस्स तच्चेवि णामधेज्जे विमलवाहणे-[विमलवाहणे ?] । तए णं तस्स देवसेणस्स रण्णो तच्चेवि णामधेज्जे भविस्सति विमलवाहणेति। तए णं से विमलवाहणे राया तीसं वासाई अगारवासमझे वसित्ता अम्मापितीहिं देवत्तं गतेहिं गुरुमहत्तरएहिं अब्भणुण्णाते समाणे, उदुमि सरए, संबुद्धे अणुत्तरे मोक्खमग्गे पुणरवि लोगतिएहिं जीयकप्पिएहिं देवेहि, ताहिं इट्ठाहिं कंताहिं पियाहिं मणुण्णाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धण्णाहिं
१. सं० पा०-महिड्ढिया जाव महासोक्खा । २. महेसक्खा (क, ख, ग); २।२७१ सूत्रे
'महासोक्खा' इति पाठोस्ति। वृत्तिकृता 'महेसक्खा' इति पाठान्तरत्वेन उल्लिखितम् ।
अत्रापि मूलपाठे स एव उपयुज्यते । ३. सं० पा०-महिड्ढिया जाव महासोक्खा। ४. कताती (क, ख, ग)। ५. आदर्शषु अप्राप्तः 'ति' वर्णः भगवती
(१५।१७२) सूत्रानुसारेण स्वीकृतः । वृत्तिकृता एष पाठो न लब्धः तेन व्याख्यातमिदम्--क्वचिद्वर्त्तमाननिर्देशो दृश्यते स च
तत्कालापेक्षः (वृ)। ६. सं० पा०--तलवर जाव अण्णमण्णं । ७. पुणो त (क, ग)। ८. लोगंतितेहिं (क, ख, ग)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org