________________
णवमं ठाणं
७८७
रयणप्पभाए पुढवीए सीमंतए णरए चउरासीतिवाससहस्सद्वितीयंसि णिरयंसि' णेरइयत्ताए उववज्जिहिति । से णं तत्थ णेरइए भविस्सति—काले कालोभासे' गंभीरलोमहरिसे भीमे उत्तासणए ° परमकिण्हे वण्णेणं । से णं तत्थ वेयणं वेदिहिती उज्जलं 'तिउलं' पगाढं कडुयं कक्कसं चंडं दुक्खं दुग्गं दिव्वं दुरहियासं। से णं ततो णरयाओ' उव्वदे॒त्ता आगमेसाए उस्सप्पिणीए इहेव जंबुद्दीवे दीवे भरहे वासे वेयड्ढगिरिपायमूले पुंडेसु जणवएसु सतदुवारे णगरे संमुइस्स कुलकरस्स भद्दाए भारियाए कुच्छिसि पुमत्ताए पच्चायाहिति । तए णं सा भद्दा भारिया णवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं वोतिक्कताणं सुकुमालपाणिपायं अहीण - पडिपुण्ण - पंचिंदिय-सरीरं लक्खण-वंजण-गुणोववेयं माणुम्माण-प्पमाण-पडिपुण्ण-सुजाय-सव्वंग-सुंदरंग ससिसोमाकारं कंतं पियदंसणं' सुरूवं दारगं पयाहिती। जं रयणिं च णं से दारए पयाहिती, तं रणि च णं सतदुवारे णगरे सब्भंतरबाहिरए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वासिहिति । तए णं तस्स दारयस्स अम्मापियरो एक्कारसमे दिवसे वीइक्कते 'णिवत्ते असुइजायकम्मकरणे संपत्ते ° बारसाहे" अयमेयारूवं गोण्णं गुणणिप्फणं णामधिज्ज काहिंति, जम्हा णं अम्हमिमंसि दारगंसि जातंसि समाणंसि सयदुवारे णगरे सभितरबाहिरए भारग्गसो य कुंभग्गसो य पउमवासे य रयणवासे य वासे वटे, तं होउ णमम्ह मिमस्स दारगस्स णामधिज्ज महापउमे-महापउमे। तए णं तस्स दारगस्स अम्मापियरोणामधिज्ज काहिंति महापउमेत्ति । तए णं महापउमं दारगं अम्मापितरो सातिरेगं अट्ठवासजातगं जाणित्ता महतामहता रायाभिसेएणं अभिसिंचिहिति । से णं तत्थ राया भविस्सति महताहिमवंत-महंत-मलय-मंदर-महिंदसारे रायवण्णओ जाव" रज्जं पसासेमाणे विहरिस्सति।
१. स्थितिषु (वृ)। २. निरयसि रइएस (क, ग); नरकेषु (वृ)। ३. सं० पा०-कालोभासे जाव परमकिण्हे । ४. स. पा०-उज्जलं जाब दुरहियासं । ५. विउलं (वृषा)। ६. णरतातो (क, ख, ग)। ७. पातं (क, ख, ग)। ८. सं० पा०-वंजण जाव सुरूवं । ह. सं० पा०-वीइक्कते जाव बारसाहे।
१०. बारसाहे दिवसे (क, ख, ग); बारसाह
दिवसे त्ति द्वादशानां पूरणो द्वादशः स एवाख्या पस्य स द्वादशाख्यः स चासौ दिवसश्चेति विग्रहः, अथवा द्वादशं च तदहश्च द्वादशाहस्तन्नामको दिवसो द्वादशाहदिवस इति (वृ); द्रष्टव्यं औपपातिक सूत्र
१४४ 'बारसाहे' पाठस्य पादटिप्पणम् । ११. ओ० सू० १४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org