SearchBrowseAboutContactDonate
Page Preview
Page 891
Loading...
Download File
Download File
Page Text
________________ ७६२ fe अभिडेति वा कंतारभत्तेति वा दुब्भिक्खभत्तेति वा गिलाणभत्तेति वा वद्दलियाभत्तेति वा पाहुणभत्तेति वा मूलभोयणेति वा कंदभोयणेति वा फलभयति वा बीयभोयणेति वा हरियभोयणेति वा पडिसिद्धे । एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं आधाकम्मियं वा 'उद्देसियं वा मीसज्जायं वा अज्झोयरयं वा पूतियं कीतं पामिच्चं अच्छेज्जं अणिसद्वं अभिहडं वा कंतारभत्तं वा दुब्भिक्खभत्तं वा गिलाणभत्तं वा वद्दलियाभत्तं वा पाहुणभत्तं वा मूलभोयणं वा कंदभोयणं वा फलभोयणं वा बीयभोयणं वा हरितभोयणं वा पडिसेहिस्सति । Jain Education International ठाणं से हाणामए अज्जो ! मए समणाणं णिग्गंथाणं पंचमहव्वतिए सपडिक्कमणे अचेल धम्मे पण्णत्ते । एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं पंचमहव्वतियं' 'सपडिक्कमणं • अचेलगं धम्मं पण्णवेहिति । से जहाणामए अज्जो ! मए समणोवासगाणं पंचाणुव्वतिए सत्तसिक्खावतिए - दुवालसविधे सावगधम्मे पण्णत्ते । एवामेव महापउमेवि अरहा समणोवासगाणं पंचाणुव्वतियं' 'सत्तसिक्खावतियं - दुवालसविधं • सावगधम्मं पण्णवेस्सति । से जहाणामए अज्जो ! मए समणाणं णिग्गंथाणं सेज्जातरपिंडेति वा रायपिंडेति वा पडिसिद्धे । एवामेव महापउमेवि अरहा समणाणं णिग्गंथाणं सेज्जातरपिंड वा रायपिंड वा डिसेहिस्सति । से जहाणामए अज्जो ! मम णव गणा एगारस गणधरा । एवामेव महापउमस्सवि अरहतो व गणा एगारस गणधरा भविस्संति । o से जहाणामए अज्जो ! अहं तीसं वासाई अगारवासमज्झे वसित्ता मुंडे भवित्ता' • अगाराओ अणगारियं पव्वइए, दुवालस संवच्छराई तेरस पक्खा छउमत्थपरियागं पाउणित्ता तेरसहिं पक्खेहि ऊणगाई तीसं वासाई केवलिपरियागं पाउणित्ता, बायालीसं वासाई सामण्णपरियागं पाउणित्ता, बावत्तरिवासाइं सव्वाउयं पालइत्ता सिज्झिस्सं 'बुज्भिस्सं मुच्चिस्सं परिणिव्वाइस्सं सव्वदुखाणमंतं करेस्सं । एवामेव महापउमेवि अरहा तीसं वासाई अगारवासम वसित्ता' 'मुंडे भवित्ता अगाराओ अणगारियं पव्वाहिती, दुवालस संवच्छराई" "तेरसपक्खा छउमत्थपरियागं पाउणित्ता, तेरसहिं पक्खेहिं ऊणगाईं तीस वासाई केवलिपरियागं पाउणित्ता, बायालीसं वासाइं सामण्णपरि १. सं० पा० - आधाकम्मितं वा जाव हरित ४. सं० पा० भवित्ता जाव पव्वतिते । भोयणं । ५. सं० पा० - सिज्झिस्सं जाव सव्वदुक्खाण । ६. सं० पा० - वसित्ता जाव पव्वाहिती । ७. सं० पा० - संवच्छराई जाव वावत्तरिवासाई । २. सं० पा० – पंचमहव्वतितं जाव अचलगं । ३. सं० पा०-- पंचाणुव्वतितं जाव सावगधम्मं । For Private & Personal Use Only www.jainelibrary.org
SR No.003551
Book TitleAngsuttani Part 01 - Ayaro Suyagao Thanam Samavao
Original Sutra AuthorN/A
AuthorTulsi Acharya, Nathmalmuni
PublisherJain Vishva Bharati
Publication Year1975
Total Pages1108
LanguagePrakrit
ClassificationBook_Devnagari, Agam, & Canon
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy