________________
अट्ठमं ठाणं
७७५
३. णवाणं' कम्माणं संजमेणमकरणताए अब्भटेयव्वं भवति । ४. पोराणाणं कम्माणं तवसा विगिचणताए विसोहणताए अब्भुटुंतव्वं भवति । ५. असंगिहीतपरिजणस्स' संगिण्हणताए अब्भुट्टेयव्वं भवति । ६. सेहं आयारगोयरं गाहणताए अब्भुट्टेयव्वं भवति ।। ७. गिलाणस्स अगिलाए वेयावच्चकरणताए अब्भटेयव्वं भवति । ८. साहम्मियाणमधिकरणंसि उप्पण्णंसि तत्थ अणिस्सितोवस्सितो अपक्खग्गाही मज्झत्थभावभूते कह णु साहम्मिया अप्पसद्दा अप्पझंझा अप्पतुमंतुमा ?
उवसामणताए अब्भुट्टेयव्वं भवति । विमाण-पदं ११२. महासुक्क-सहस्सारेसु णं कप्पेसु विमाणा अट्ठ जोयणसताई उड्ढं उच्चत्तेणं
पण्णत्ता॥ वादि-पदं ११३. अरहतो णं अरिट्ठणेमिस्स अट्ठसया वादीणं सदेवमणुयासुराए परिसाए वादे
अपराजिताणं उक्कोसिया वादिसंपया हुत्था ॥ केवलिसमुग्घात-पदं ११४. अटुसमइए केवलिसमुग्धाते पण्णत्ते, तं जहा-पढमे समए दंडं करेति, बीए
समए कवाडं करेति, ततिए समए मंथं करेति, चउत्थे समए लोगं पूरेति, पंचमे समए लोगं पडिसाहरति, छठे समए मंथं पडिसाहरति, सत्तमे समए कवाडं
पडिसाहरति, अट्ठमे समए दंडं पडिसाहरति । अणुत्तरोववाइय-पदं
समणस्स णं भगवतो महावीरस्स अट्ट सया अणुत्तरोववाइयाणं गतिकल्लाणाणं "ठितिकल्लाणाणं' आगमेसिभद्दाणं उक्कोसिया अणुत्तरोववाइयसंपया
हुत्था ॥ वाणमंतर-पदं ११६. अट्टविधा वाणमंतरा देवा पण्णत्ता, तं जहा-पिसाया, भूता, जक्खा, रक्खसा,
किण्णरा, किंपुरिसा, महोरगा, गंधव्वा । ११७. एतेसि णं अट्ठविहाणं वाणमंतरदेवाणं अट्ठ चेइयरुक्खा पण्णत्ता, तं जहा१. पावाणं (क्व)।
४. मंथानं (ख)। २. परितणस्स (क, ग); ° परियणतस्स ५. मंथु (क, ग)।
६. सं० पा०-गतिकल्लाणाणं जाव आगमे । ३. ०समतिते (क, ख, ग)।
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International